The Purusha sukta describes in detail the spiritual unity of the universe. It showcases the nature of Purusha or the cosmic being as both immanent in the manifested world and yet transcendent to it.

Purusha Sukta is hymn 10.90 of the Rigveda, dedicated to the Purusha, the “Cosmic Being”. The hymn finds place in Atharvaveda (19.6), Samaveda (6.4), Yajurveda (VS 31.1-6), Taittiriya Aranyaka (3.12,13), and it is commented upon in the Shatapatha Brahmana, Taittiriya Brahmana, Shvetashvatara Upanishad and Mudgala Upanishad.

The Purusha Sukta is also mentioned with explanations and interpretations in Vajasaneyi Samhita (31.1-6), Sama veda Samhita (6.4), and Atharva veda Samhita (19.6). Among Puranic texts, the Sukta has also been elaborated in Bhagavata Purana (2.5.35 to 2.6.1-29) and in Mahabharata (Mokshadharma Parva 351 and 352).

The benefits of chanting Purusha Suktam is multi-fold:

1) The power of God Realisation

2) Universal Super-Consciousness

3) Personal Well-being

 

पुरुष   सुक्तम्

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङुलम् ॥१॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

त्रिपादूर्ध्व उदैत्पूरुषः पादोऽस्येहाभवत्पुनः
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥४॥

तस्माद्विराळजायत विराजो अधि पूरुषः
जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्
पशून्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥

तस्मादश्वा अजायन्त ये के चोभयादतः
गावोः जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥१०॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥

 

Purusha Suktam