Durga Stotram

 

Shri Kubjika Varnana Stotram

नीलोत्पलदलश्यामा षड्वक्त्रा षट्शकारिका ।
चिच्छक्तिरष्टादशाख्या बाहुद्वादशसम्युता ॥ १ ॥

nilõtpaladalaśyāmā șadvaktrā șațprakārikā |
cicchaktiraștādaśākhyā bāhudvādaśasamyutā || 1 ||

सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ।
कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः ॥ २ ॥

simhāsanasukhāsīnā prētapadmōparisthitā |
kulakõțisahasrādhyā karkötő mēkhalāsthitaḥ || 2 ||

तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ।
कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलः ॥ ३ ॥

takşakēņopariștācca galē hārasca vāsukiḥ |
kulikaḥ karņayoryasyāḥ kūrmaḥ kuņdalamandalaḥ || 3 ||

भ्रुवोः पद्मो महापद्मो वामे नागः कपालकः |
अक्षसूत्रं च खट्वाङ्गं शङ्ख पुस्तकं च दक्षिणे ॥ ४ ॥

bhruvāḥ padmo mahāpadmo vāmē nāgaḥ kapālakaḥ |
akşasūtram ca khațvāngam sankham pustakam ca dakşiņē || 4 ||

त्रिशूलं दर्पणं खङ्गं रत्नमालाङ्कशं धनुः ।
श्वेतमूर्धं मुखं देव्या ऊर्ध्वश्वेतं तथाम् ॥ ५ ॥

triśūlam darpaņaṁ khadgam ratnamālāňkušam dhanuḥ |
svētamūrdham mukham dēvyā ārdhvaśvētam tathām || 5 ||

पूर्वास्यं पाण्डुरं क्रोधि दक्षिणं कृष्णवर्णकम् ।
हिमकुन्देन्दुभं सौम्यं ब्रह्मा पादतले स्थितः ॥ ६ ॥

pūrvāsyaṁ pāņduraṁ krõdhi dakșiņam krṣṇavarņakam |
himakundēndubham saumyam brahmā pādatalē sthitaḥ || 6 ||

विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ।
सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।
आपूर्णिता कुब्जिकैवं ध्येया पूजादिकर्मसु ॥ ७ ॥

vişņustu jaghanē rudro hụdi kaņķhē tathēśvaraḥ |
sadāśivo lalāțē syācchivastasyordhvataḥ sthitaḥ |
āghūrņitā kubjikaivam dhyēyā pūjādikarmasu || 7 ||

इत्याग्नेये महापुराणे कुब्जिकापूजाकथनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्याये कुब्जिका वर्णन स्तोत्रम् ।

ityāgnēyē mahāpurāņē kubjikāpūjākathanam nāma catuścatvārimśadadhikaśatatamo:’dhyāyē kubjikā varṇana stotram |

Kumari Stotram

जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणी ।
पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥

jagatpūjyē jagadvandyē sarvaśaktisvarūpiṇī |
pūjāṁ gr̥hāṇa kaumāri jaganmātarnamō:’stu tē || 1 ||

त्रिपुरां त्रिपुराधारां त्रिवर्गज्ञानरूपिणीम् ।
त्रैलोक्यवन्दितां देवीं त्रिमूर्तिं पूजयाम्यहम् ॥ २ ॥

tripurāṁ tripurādhārāṁ trivargajñānarūpiṇīm |
trailōkyavanditāṁ dēvīṁ trimūrtiṁ pūjayāmyaham || 2 ||

कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम् ।
कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम् ॥ ३ ॥

kalātmikāṁ kalātītāṁ kāruṇyahr̥dayāṁ śivām |
kalyāṇajananīṁ dēvīṁ kalyāṇīṁ pūjayāmyaham || 3 ||

अणिमादिगुणाधरा-मकाराद्यक्षरात्मिकाम् ।
अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ॥ ४ ॥

aṇimādiguṇādharā-makārādyakṣarātmikām |
anantaśaktikāṁ lakṣmīṁ rōhiṇīṁ pūjayāmyaham || 4 ||

कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् ।
कामदां करुणोदारां कालिकां पूजयाम्यहम् ॥ ५ ॥

kāmacārīṁ śubhāṁ kāntāṁ kālacakrasvarūpiṇīm |
kāmadāṁ karuṇōdārāṁ kālikāṁ pūjayāmyaham || 5 ||

चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् ।
पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥ ६ ॥

caṇḍavīrāṁ caṇḍamāyāṁ caṇḍamuṇḍaprabhañjinīm |
pūjayāmi sadā dēvīṁ caṇḍikāṁ caṇḍavikramām || 6 ||

सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ।
सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ॥ ७ ॥

sadānandakarīṁ śāntāṁ sarvadēvanamaskr̥tām |
sarvabhūtātmikāṁ lakṣmīṁ śāmbhavīṁ pūjayāmyaham || 7 ||

दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् ।
पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥ ८ ॥

durgamē dustarē kāryē bhavaduḥkhavināśinīm |
pūjayāmi sadā bhaktyā durgāṁ durgārtināśinīm || 8 ||

सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम् ।
सुभद्रा जननीं देवीं सुभद्रां पूजयाम्यहम् ॥ ९ ॥

sundarīṁ svarṇavarṇābhāṁ sukhasaubhāgyadāyinīm |
subhadrā jananīṁ dēvīṁ subhadrāṁ pūjayāmyaham || 9 ||

इति श्री कुमारी स्तोत्रम् ।

iti śrī kumārī stōtram |

Sri Tulja Bhavani Stotram

नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि।
प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते॥१॥

namo:’stu tē mahādēvi śivē kalyāņi śāmbhavi |
prasīda vēdavinutē jagadamba namo:’stu tē || 1 ||

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया।
एकाऽप्यनेकरूपासि जगदम्ब नमोऽस्तु ते॥२॥

jagatāmādibhūtā tvam jagattvam jagadāśrayā |
ēkā:’pyanēkarūpāsi jagadamba namo:’stu tē || 2 ||

सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते।
प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते॥३॥

sựșțisthitivināśānāṁ hētubhūtē munistutē |
prasīda dēvavinutē jagadamba namo:’stu tē || 3 ||

सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि।
सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते॥४॥

sarvēsvari namastubhyam sarvasaubhāgyadāyini |
sarvaśaktiyutē:’nantē jagadamba namo:’stu tē || 4 ||

विविधारिष्टशमनि त्रिविधोत्पातनाशिनि।
प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते॥५॥

vividhārișțaśamani trividhotpātanāśini |
prasīda dēvi lalitē jagadamba namo:’stu tē || 5 ||

प्रसीद करुणासिन्धो त्वत्तः कारुणिका परा।
यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते॥६॥

prasīda karuņāsindho tvattaḥ kāruņikā parā |
yatā nāsti mahādēvi jagadamba namo:’stu tē || 6 ||

शत्रून् जहि जयं देहि सर्वान्कामांश्च देहि मे।
भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते॥७॥

satrūn jahi jayam dēhi sarvānkāmāmśca dēhi mē |
bhayam nāśaya rögāmśca jagadamba namo:’stu tē || 7 ||

जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते।
कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा॥८॥

jagadamba namor’stu tē hitē jaya sambhõrdayitē mahāmatē |
kuladēvi namo:’stu tē sadā hțdi mē tiștha yato:’si sarvadā || 8 ||

तुलजापुरवासिन्या देव्याः स्तोत्रमिदं परम्।
यः पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात्॥९॥

tulajāpuravāsinyā dēvyāḥ stötramidam param |
yaḥ pathētprayato bhaktyā sarvānkāmānsa āpnuyāt || 9 ||

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्रीतुलजापुरवासिन्या देव्याः स्तोत्रम् सम्पूर्णम्।

iti śrīmatparamahamsa parivrājakācārya śrīvāsudēvānandasarasvati viracitam śrītulajāpuravāsinyā dēvyāḥ stotram sampūrņam |

Durga Apaduddharaka Stotram

नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्‍व्यापिके विश्वरूपे ।
नमस्ते जगद्‍वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥

Namaste Sharannye Shive Saanukampe
Namaste Jagad-Vyaapike Vishva-Ruupe |
Namaste Jagad-Vandya-Paada-Aravinde
Namaste Jagat-Taarinni Traahi Durge ||1||

नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिविज्ञानरूपे ।
नमस्ते नमस्ते सदानन्द रूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥२॥

Namaste Jagac-Cintyamaana-Svaruupe
Namaste Mahaa-Yogi-Vijnyaana-Ruupe |
Namaste Namaste Sadaa-[Aa]nanda Ruupe
Namaste Jagat-Taarinni Traahi Durge ||2||

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥३॥

Anaathasya Diinasya Trssnna-[A]aturasya
Bhayaartasya Bhiitasya Baddhasya Jantoh |
Tvam-Ekaa Gatir-Devi Nistaara-Kartrii
Namaste Jagat-Taarinni Traahi Durge ||3||

अरण्ये रणे दारुणे शत्रुमध्ये
जले सङ्कटे राजगेहे प्रवाते ।
त्वमेका गतिर्देवि निस्तार हेतुर्
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥४॥

Arannye Ranne Daarunne Shatru-Madhye
Jale Sangkatte Raaja-Gehe Pravaate |
Tvam-Ekaa Gatir-Devi Nistaara Hetur
Namaste Jagat-Taarinni Traahi Durge ||4||

अपारे महदुस्तरेऽत्यन्तघोरे
विपत् सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥५॥

Apaare Maha-Dustare-[A]tyanta-Ghore
Vipat Saagare Majjataam Dehabhaajaam |
Tvam-Ekaa Gatir-Devi Nistaara-Naukaa
Namaste Jagat-Taarinni Traahi Durge ||5||

नमश्चण्डिके चण्डोर्दण्डलीला
समुत्खण्डिता खण्डलाशेषशत्रोः ।
त्वमेका गतिर्विघ्नसन्दोहहर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥६॥

Namash-Cannddike Cannddor-Danndda-Liilaa
Samut-Khanndditaa Khannddala-Ashessa-Shatroh |
Tvam-Ekaa Gatir-Vighna-Sandoha-Hartrii
Namaste Jagat-Taarinni Traahi Durge ||6||

त्वमेका सदाराधिता सत्यवादि_
न्यनेकाखिलाऽक्रोधना क्रोधनिष्ठा ।
इडा पिङ्ला त्वं सुषुम्ना  नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥७॥

Tvam-Ekaa Sadaa-[Aa]raadhitaa Satya-Vaadi_
Nya[i-A]neka-Akhilaa-Akrodhanaa Krodha-Nisstthaa |
Iddaa Pinglaa Tvam Sussumnaa Ca Naaddii
Namaste Jagat-Taarinni Traahi Durge ||7||

नमोदेवि दुर्गे शिवे भीमनादे
सदासर्वसिद्धिप्रदातृस्वरूपे ।
विभूतिः सतां कालरात्रिस्वरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥८॥

Namo Devi Durge Shive Bhiima-Naade
Sadaa-Sarva-Siddhi-Pradaatr-Svaruupe |
Vibhuutih Sataam Kaalaraatri-Svaruupe
Namaste Jagat-Taarinni Traahi Durge ||8||

शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥९॥

Sharannam-Asi Suraannaam Siddha-Vidyaadharaannaam
Muni-Manuja-Pashuunaam Dasyubhis-Traasitaanaam |
Nrpati-Grha-Gataanaam Vyaadhibhih Piidditaanaam
Tvam-Asi Sharannam-Ekaa Devi Durge Prasiida ||9||

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात् ॥१०॥

Idam Stotram Mayaa Proktam-Aapad-Uddhaara-Hetukam |
Tri-Sandhyam-Eka-Sandhyam Vaa Patthanaad-Ghora-Sangkattaat ||10||

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ॥११॥

Mucyate Na-Atra Sandeho Bhuvi Svarge Rasaatale |
Sarvam Vaa Shlokam-Ekam Vaa Yah Patthed-Bhaktimaan Sadaa ||11||

 सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं  सिद्ध्यति भूतले ॥१२॥

Sa Sarvam Dusskrtam Tyaktvaa Praapnoti Paramam Padam |
Patthanaad-Asya Deveshi Kim Na Siddhyati Bhuutale ||12||

स्तवराजमिदं देवि संक्षेपात्कथितं मया ॥१३॥

Stava-Raajam-Idam Devi Samkssepaat-Kathitam Mayaa ||13||

॥ इति श्रीसिद्धेश्वरीतन्त्रे उमामहेश्वरसंवादे श्रीदुर्गापदुद्धारस्तोत्रं सम्पूर्णम्

॥ Iti Shrii-Siddheshvarii-Tantre Umaa-Maheshvara-Samvaade Shrii-Durgaa-[A]pad-Uddhaara-Stotram Sampuurnnam॥ 

 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply