Stotras

Durga Suktam

Durga Suktam   जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥१॥ Jaatavedase Sunavaama Somam-Araatiiyato Nidahaati Vedah | Sa Nah Parssad-Ati Durgaanni Vishvaa Naave[a-I]va Sindhum Durita-Aty[i]-Agnih ||1|| Meaning: (We offer our oblations to the Fire of Durga to cross over this very difficult ocean of worldly existence) To that Jataveda (one from whom the Vedas are born) we press out the Soma (i.e. Invoke Her ardently); […]

Durga Puja Calendar, Mantras, Dates
Stotras

Durga Apaduddharaka Stotram (Siddheshwari Tantra)

Durga Apaduddharaka Stotram नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्‍व्यापिके विश्वरूपे । नमस्ते जगद्‍वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥१॥ Namaste Sharannye Shive Saanukampe Namaste Jagad-Vyaapike Vishva-Ruupe | Namaste Jagad-Vandya-Paada-Aravinde Namaste Jagat-Taarinni Traahi Durge ||1|| Meaning: I Invoke the Power and Grace of Shakti in the form of Durga alutations to You, O the giver of Refuge; (Salutations to You) O the Consort of Shiva; (Salutations to You) […]

Maa Durga Aarti
Stotras

Devi Aparadha Kshamapana Stotram (Adi Shankara)

Devi Aparadha Kshamapana Stotram   न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः । न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥ ṇa ṃatram ṇo ẏantram ṭad-āpi Ca ṇa Jāne Stutim-āho ṇa Ca-[ā]ahvānam ḍhyānam ṭad-āpi Ca ṇa Jāne Stuti-k͟hathāh | ṇa […]