Lord Surya - Hindu Gods and Deities
Stotras

Aditya Kavacham

Sri Aditya Kavacham ध्यानं उदयाचल मागत्य वेदरूप मनामयं तुष्टाव परया भक्त वालखिल्यादिभिर्वृतम् । देवासुरैः सदावन्द्यं ग्रहैश्चपरिवेष्टितं ध्यायन् स्तवन् पठन् नाम यः सूर्य कवचं सदा ॥ Udayachala magathya veda roopa mana mayam, Thushtava paraya bhakthya valakilyadhibhir vrutham., | Deva surai sada vandhya grahaisha pariveshtitham, Dhyavan sthuvan patan nama ya surya kavacham sada., || Meaning: He comes […]

108 Names of Surya Dev
Stotras

Sri Aditya Hrudyam

Sri Aditya Hrudyam ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ tatō yuddha pariśrāntaṃ samarē chintayā sthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ Meaning of 1 & 2: […]

benefits of surya namaskar
Stotras

Sri Surya Sahasranama Stotram

Sri Surya Sahasranama Stotram ध्यानम् – ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ dhyeyah sada savitrmandalamadhyavarti narayanah sarasijasanasannivistah । keyuravan makarakundalavan kiriti hari hiranmayavapurdhrtasankhacakrah ॥ अथ स्तोत्रम् – ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः । विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १ ॥ Om visvavidvisvajitkarta visvatma visvatomukhah । visvesvaro visvayonirniyatatma jitendriyah ॥ 1 ॥ […]