Sri Surya Sahasranama Stotram

ध्यानम् –

ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

dhyeyah sada savitrmandalamadhyavarti
narayanah sarasijasanasannivistah ।
keyuravan makarakundalavan kiriti
hari hiranmayavapurdhrtasankhacakrah ॥

अथ स्तोत्रम् –

ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १ ॥

Om visvavidvisvajitkarta visvatma visvatomukhah ।
visvesvaro visvayonirniyatatma jitendriyah ॥ 1 ॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २ ॥

kalasrayah kalakarta kalaha kalanasanah ।
mahayogi mahasiddhirmahatma sumahabalah ॥ 2 ॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ ३ ॥

prabhurvibhurbhutanatho bhutatma bhuvanesvarah ।
bhutabhavyo bhavitatma bhutantahkaranam sivah ॥ 3 ॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४ ॥

saranyah kamalanando nandano nandavardhanah ।
varenyo varado yogi susamyuktah prakasakah ॥ 4 ॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः ।
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५ ॥

praptayanah parapranah putatma prayatah priyah ।
nayah sahasrapat sadhurdivyakundalamanditah ॥ 5 ॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।
समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ ६ ॥

avyangadhari dhiratma savita vayuvahanah ।
samahitamatirdata vidhata krtamangalah ॥ 6 ॥

कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ ७ ॥

kapardi kalpapadrudrah sumana dharmavatsalah ।
samayukto vimuktatma krtatma krtinam varah ॥ 7 ॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ ८ ॥

avicintyavapuh srestho mahayogi mahesvarah ।
kantah kamariradityo niyatatma nirakulah ॥ 8 ॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ ९ ॥

kamah karunikah karta kamalakarabodhanah ।
saptasaptiracintyatma mahakarunikottamah ॥ 9 ॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ।
अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ १० ॥

sanjivano jivanatho jayo jivo jagatpatih ।
ayukto visvanilayah samvibhagi vrsadhvajah ॥ 10 ॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ ११ ॥

vrsakapih kalpakarta kalpantakarano ravih ।
ekacakraratho mauni suratho rathinam varah ॥ 11 ॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ १२ ॥

sakrodhano rasmimali tejorasirvibhavasuh ।
divyakrddinakrddevo devadevo divaspatih ॥ 12 ॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ १३ ॥

dinanatho haro hota divyabahurdivakarah ।
yajno yajnapatih pusa svarnaretah paravarah ॥ 13 ॥

परापरज्ञस्तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ १४ ॥

paraparajnastaraniramsumali manoharah ।
prajnah prajnapatih suryah savita visnuramsuman ॥ 14 ॥

सदागतिर्गन्धवहो विहितो विधिराशुगः ।
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ १५ ॥

sadagatirgandhavaho vihito vidhirasugah ।
patangah patagah sthanurvihango vihago varah ॥ 15 ॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ १६ ॥

haryasvo haritasvasca haridasvo jagatpriyah ।
tryambakah sarvadamano bhavitatma bhisagvarah ॥ 16 ॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पान्तको वह्निस्तपनः संप्रतापनः ॥ १७ ॥

alokakrllokanatho lokalokanamaskrtah ।
kalah kalpantako vahnistapanah sampratapanah ॥ 17 ॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ १८ ॥

virocano virupaksah sahasraksah purandarah ।
sahasrarasmirmihiro vividhambarabhusanah ॥ 18 ॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ १९ ॥

khagah pratardano dhanyo hayago vagvisaradah ।
srimanasisiro vagmi sripatih sriniketanah ॥ 19 ॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।
कामचारी महामायो महोग्रोऽविदितामयः ॥ २० ॥

srikanthah sridharah sriman srinivaso vasupradah ।
kamacari mahamayo mahogro’viditamayah ॥ 20 ॥

तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ २१ ॥

tirthakriyavan sunayo vibhakto bhaktavatsalah ।
kirtih kirtikaro nityah kundali kavaci rathi ॥ 21 ॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ २२ ॥

hiranyaretah saptasvah prayatatma parantapah ।
buddhimanamarasrestho rocisnuh pakasasanah ॥ 22 ॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।
तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥ २३ ॥

samudro dhanado dhata mandhata kasmalapahah ।
tamoghno dhvantaha vahnirhota’ntahkarano guhah ॥ 23 ॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ २४ ॥

pasuman prayatanando bhutesah srimatam varah ।
nityo’dito nityarathah suresah surapujitah ॥ 24 ॥

अजितो विजितो जेता जङ्गमस्थावरात्मकः ।
जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥ २५ ॥

ajito vijito jeta jangamasthavaratmakah ।
jivanando nityagami vijeta vijayapradah ॥ 25 ॥

पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः ।
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ २६ ॥

parjanyo’gnih sthitih stheyah sthaviro’tha niranjanah ।
pradyotano ratharudhah sarvalokaprakasakah ॥ 26 ॥

ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥ २७ ॥

dhruvo mesi mahaviryo hamsah samsaratarakah ।
srstikarta kriyaheturmartando marutam patih ॥ 27 ॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८ ॥

marutvan dahanastvasta bhago bhargo’ryama kapih ।
varuneso jagannathah krtakrtyah sulocanah ॥ 28 ॥

विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।
असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥ २९ ॥

vivasvan bhanuman karyah karanastejasam nidhih ।
asangagami tigmamsurgharmamsurdiptadidhitih ॥ 29 ॥

सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ ३० ॥

sahasradidhitirbradhnah sahasramsurdivakarah ।
gabhastiman didhitiman sragvi manikuladyutih ॥ 30 ॥

भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ ३१ ॥

bhaskarah surakaryajnah sarvajnastiksnadidhitih ।
surajyesthah surapatirbahujno vacasam patih ॥ 31 ॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ ३२ ॥

tejonidhirbrhatteja brhatkirtirbrhaspatih ।
ahimanurjito dhimanamuktah kirtivardhanah ॥ 32 ॥

महावैद्यो गणपतिर्धनेशो गणनायकः ।
तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ ३३ ॥

mahavaidyo ganapatirdhaneso gananayakah ।
tivrapratapanastapi tapano visvatapanah ॥ 33 ॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ ३४ ॥

kartasvaro hrsikesah padmanando’tinanditah ।
padmanabho’mrtaharah sthitiman ketuman nabhah ॥ 34 ॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।
आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥ ३५ ॥

anadyanto’cyuto visvo visvamitro ghrnirvirat ।
amuktakavaco vagmi kancuki visvabhavanah ॥ 35 ॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६ ॥

animittagatih sresthah saranyah sarvatomukhah ।
vigahi venurasahah samayuktah samakratuh ॥ 36 ॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।
प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ ३७ ॥

dharmaketurdharmaratih samharta samyamo yamah ।
pranatartiharo vayuh siddhakaryo janesvarah ॥ 37 ॥

नभो विगाहनः सत्यः सवितात्मा मनोहरः ।
हारी हरिर्हरो वायुर्ऋतुः कालानलद्युतिः ॥ ३८ ॥

nabho vigahanah satyah savitatma manoharah ।
hari harirharo vayurrtuh kalanaladyutih ॥ 38 ॥

सुखसेव्यो महातेजा जगतामेककारणम् ।
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ ३९ ॥

sukhasevyo mahateja jagatamekakaranam ।
mahendro vistutah stotram stutihetuh prabhakarah ॥ 39 ॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४० ॥

sahasrakara ayusman arosah sukhadah sukhi ।
vyadhiha sukhadah saukhyam kalyanah kalatam varah ॥ 40 ॥

आरोग्यकारणं सिद्धिर्ऋद्धिर्वृद्धिर्बृहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ ४१ ॥

arogyakaranam siddhirrddhirvrddhirbrhaspatih ।
hiranyareta arogyam vidvan bradhno budho mahan ॥ 41 ॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ ४२ ॥

pranavan dhrtiman gharmo gharmakarta rucipradah ।
sarvapriyah sarvasahah sarvasatruvinasanah ॥ 42 ॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।
केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ ४३ ॥

pramsurvidyotano dyotah sahasrakiranah krti ।
keyuri bhusanodbhasi bhasito bhasano’nalah ॥ 43 ॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ ४४ ॥

saranyartiharo hota khadyotah khagasattamah ।
sarvadyoto bhavadyotah sarvadyutikaro matah ॥ 44 ॥

कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।
कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ ४५ ॥

kalyanah kalyanakarah kalyah kalyakarah kavih ।
kalyanakrt kalyavapuh sarvakalyanabhajanam ॥ 45 ॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ ४६ ॥

santipriyah prasannatma prasantah prasamapriyah ।
udarakarma sunayah suvarca varcasojjvalah ॥ 46 ॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ ४७ ॥

varcasvi varcasamisastrailokyeso vasanugah ।
tejasvi suyasa varsmi varnadhyakso balipriyah ॥ 47 ॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ ४८ ॥

yasasvi tejonilayastejasvi prakrtisthitah ।
akasagah sighragatirasugo gatiman khagah ॥ 48 ॥

गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ।
जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ ४९ ॥

gopatirgrahadeveso gomanekah prabhanjanah ।
janita prajano jivo dipah sarvaprakasakah ॥ 49 ॥

सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ ५० ॥

sarvasaksi yoganityo nabhasvanasurantakah ।
raksoghno vighnasamanah kiriti sumanahpriyah ॥ 50 ॥

मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।
शिष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१ ॥

maricimali sumatih krtabhikhyavisesakah ।
sistacarah subhakarah svacaracaratatparah ॥ 51 ॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।
सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ ५२ ॥

mandaro matharo venuh ksudhapah ksmapatirguruh ।
suvisisto visistatma vidheyo jnanasobhanah ॥ 52 ॥

महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ।
सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ ५३ ॥

mahasvetah priyo jneyah samago moksadayakah ।
sarvavedapragitatma sarvavedalayo mahan ॥ 53 ॥

वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ।
क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ ५४ ॥

vedamurtiscaturvedo vedabhrdvedaparagah ।
kriyavanasito jisnurvariyamsurvarapradah ॥ 54 ॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।
अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ ५५ ॥

vratacari vratadharo lokabandhuralankrtah ।
alankaraksaro vedyo vidyavan viditasayah ॥ 55 ॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।
चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ ५६ ॥

akaro bhusano bhusyo bhusnurbhuvanapujitah ।
cakrapanirdhvajadharah sureso lokavatsalah ॥ 56 ॥

वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ ५७ ॥

vagmipatirmahabahuh prakrtirvikrtirgunah ।
andhakarapahah srestho yugavarto yugadikrt ॥ 57 ॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।
शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ ५८ ॥

aprameyah sadayogi nirahankara isvarah ।
subhapradah subhah sasta subhakarma subhapradah ॥ 58 ॥

सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ।
बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥ ५९ ॥

satyavan srutimanuccairnakaro vrddhido’nalah ।
balabhrdbalado bandhurmatiman balinam varah ॥ 59 ॥

अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ ६० ॥

anango nagarajendrah padmayonirganesvarah ।
samvatsara rturneta kalacakrapravartakah ॥ 60 ॥

पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ ६१ ॥

padmeksanah padmayonih prabhavanamarah prabhuh ।
sumurtih sumatih somo govindo jagadadijah ॥ 61 ॥

पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ।
अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२ ॥

pitavasah krsnavasa digvasastvindriyatigah ।
atindriyo’nekarupah skandah parapuranjayah ॥ 62 ॥

शक्तिमाञ्जलधृग्भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ ६३ ॥

saktimanjaladhrgbhasvan moksaheturayonijah ।
sarvadarsi jitadarso duhsvapnasubhanasanah ॥ 63 ॥

माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ ६४ ॥

mangalyakarta taranirvegavan kasmalapahah ।
spastaksaro mahamantro visakho yajanapriyah ॥ 64 ॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ।
विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥ ६५ ॥

visvakarma mahasaktirdyutiriso vihangamah ।
vicaksano daksa indrah pratyusah priyadarsanah ॥ 65 ॥

अखिन्नो वेदनिलयो वेदविद्विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ ६६ ॥

akhinno vedanilayo vedavidviditasayah ।
prabhakaro jitaripuh sujano’runasarathih ॥ 66 ॥

कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥ ६७ ॥

kunasi suratah skando mahito’bhimato guruh ।
graharajo grahapatirgrahanaksatramandalah ॥ 67 ॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।
मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८ ॥

bhaskarah satatanando nandano naravahanah ।
mangalo’tha mangalavan mangalyo mangalavahah ॥ 68 ॥

मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९ ॥

mangalyacarucaritah sirnah sarvavrato vrati ।
caturmukhah padmamali putatma pranatartiha ॥ 69 ॥

अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्चुचिः ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७० ॥

akincanah satamiso nirguno gunavancucih ।
sampurnah pundarikakso vidheyo yogatatparah ॥ 70 ॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।
सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ७१ ॥

sahasramsuh kratumatih sarvajnah sumatih suvak ।
suvahano malyadama krtaharo haripriyah ॥ 71 ॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।
शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२ ॥

brahma pracetah prathitah prayatatma sthiratmakah ।
satavinduh satamukho gariyananalaprabhah ॥ 72 ॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ ७३ ॥

dhiro mahattaro viprah puranapurusottamah ।
vidyarajadhirajo hi vidyavan bhutidah sthitah ॥ 73 ॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ ७४ ॥

anirdesyavapuh sriman vipapma bahumangalah ।
svahsthitah surathah svarno moksado baliketanah ॥ 74 ॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः संप्रकाशकः ।
दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५ ॥

nirdvandvo dvandvaha sargah sarvagah samprakasakah ।
dayaluh suksmadhih ksantih ksemaksemasthitipriyah ॥ 75 ॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ ७६ ॥

bhudharo bhupatirvakta pavitratma trilocanah ।
mahavarahah priyakrddata bhokta’bhayapradah ॥ 76 ॥

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ।
चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥ ७७ ॥

cakravarti dhrtikarah sampurno’tha mahesvarah ।
caturvedadharo’cintyo vinindyo vividhasanah ॥ 77 ॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८ ॥

vicitraratha ekaki saptasaptih paratparah ।
sarvodadhisthitikarah sthitistheyah sthitipriyah ॥ 78 ॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।
पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९ ॥

niskalah puskalo vibhurvasuman vasavapriyah ।
pasuman vasavasvami vasudhama vasupradah ॥ 79 ॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः ।
सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ ८० ॥

balavan jnanavamstattvamonkarastrisu samsthitah ।
sankalpayonirdinakrdbhagavan karanapahah ॥ 80 ॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ ८१ ॥

nilakantho dhanadhyaksascaturvedapriyamvadah ।
vasatkarodgata hota svahakaro hutahutih ॥ 81 ॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ ८२ ॥

janardano jananando naro narayano’mbudah ।
sandehanasano vayurdhanvi suranamaskrtah ॥ 82 ॥

विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ ८३ ॥

vigrahi vimalo vindurvisoko vimaladyutih ।
dyutiman dyotano vidyudvidyavan vidito bali ॥ 83 ॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ ८४ ॥

gharmado himado hasah krsnavartma sutajitah ।
savitribhavito raja visvamitro ghrnirvirat ॥ 84 ॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५ ॥

saptarcih saptaturagah saptalokanamaskrtah ।
sampurno’tha jagannathah sumanah sobhanapriyah ॥ 85 ॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ ८६ ॥

sarvatma sarvakrt srstih saptiman saptamipriyah ।
sumedha medhiko medhyo medhavi madhusudanah ॥ 86 ॥

अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥ ८७ ॥

angirahpatih kalajno dhumaketuh suketanah ।
sukhi sukhapradah saukhyam kami kantipriyo munih ॥ 87 ॥

सन्तापनः सन्तपन आतपस्तपसां पतिः ।
उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ८८ ॥

santapanah santapana atapastapasam patih ।
umapatih sahasramsuh priyakari priyankarah ॥ 88 ॥

प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ ८९ ॥

pritirvimanyurambhotthah khanjano jagatam patih ।
jagatpita pritamanah sarvah kharvo guho’calah ॥ 89 ॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९० ॥

sarvago jagadanando jaganneta surariha ।
sreyah sreyaskaro jyayan mahanuttama udbhavah ॥ 90 ॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१ ॥

uttamo merumeyo’tha dharano dharanidharah ।
dharadhyakso dharmarajo dharmadharmapravartakah ॥ 91 ॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ ९२ ॥

rathadhyakso rathagatistarunastanito’nalah ।
uttaro’nuttarastapi avakpatirapam patih ॥ 92 ॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३ ॥

punyasankirtanah punyo heturlokatrayasrayah ।
svarbhanurvigatanando visistotkrstakarmakrt ॥ 93 ॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।
एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ ९४ ॥

vyadhipranasanah ksemah surah sarvajitam varah ।
ekaratho rathadhisah pita sanaiscarasya hi ॥ 94 ॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः ॥ ९५ ॥

vaivasvatagururmrtyurdharmanityo mahavratah ।
pralambaharasancari pradyoto dyotitanalah ॥ 95 ॥

सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ ९६ ॥

santapahrt paro mantro mantramurtirmahabalah ।
sresthatma supriyah sambhurmarutamisvaresvarah ॥ 96 ॥

संसारगतिविच्चेत्ता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७ ॥

samsaragativiccetta samsararnavatarakah ।
saptajihvah sahasrarci ratnagarbho’parajitah ॥ 97 ॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ ९८ ॥

dharmaketurameyatma dharmadharmavarapradah ।
lokasaksi lokagururlokesascandavahanah ॥ 98 ॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।
पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९ ॥

dharmayupo yupavrkso dhanuspanirdhanurdharah ।
pinakadhrnmahotsaho mahamayo mahasanah ॥ 99 ॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ १०० ॥

virah saktimatam sresthah sarvasastrabhrtam varah ।
jnanagamyo duraradhyo lohitango vivardhanah ॥ 100 ॥

खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।
भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ १०१ ॥

khago’ndho dharmado nityo dharmakrccitravikramah ।
bhagavanatmavan mantrastryaksaro nilalohitah ॥ 101 ॥

एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।
शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ १०२ ॥

eko’nekastrayi kalah savita samitinjayah ।
sarngadhanva’nalo bhimah sarvapraharanayudhah ॥ 102 ॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ १०३ ॥

sukarma paramesthi ca nakapali divisthitah ।
vadanyo vasukirvaidya atreyo’tha parakramah ॥ 103 ॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।
उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ १०४ ॥

dvaparah paramodarah paramo brahmacaryavan ।
udicyaveso mukuti padmahasto himamsubhrt ॥ 104 ॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ १०५ ॥

sitah prasannavadanah padmodaranibhananah ।
sayam diva divyavapuranirdesyo mahalayah ॥ 105 ॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ १०६ ॥

maharatho mahanisah sesah sattvarajastamah ।
dhrtatapatrapratimo vimarsi nirnayah sthitah ॥ 106 ॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७ ॥

ahimsakah suddhamatiradvitiyo vivardhanah ।
sarvado dhanado mokso vihari bahudayakah ॥ 107 ॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८ ॥

caruratriharo natho bhagavan sarvago’vyayah ।
manoharavapuh subhrah sobhanah suprabhavanah ॥ 108 ॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ १०९ ॥

suprabhavah supratapah sunetro digvidikpatih ।
rajnipriyah sabdakaro grahesastimirapahah ॥ 109 ॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ ११० ॥

saimhikeyaripurdevo varado varanayakah ।
caturbhujo mahayogi yogisvarapatistatha ॥ 110 ॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११ ॥

anadirupo’ditijo ratnakantih prabhamayah ।
jagatpradipo vistirno mahavistirnamandalah ॥ 111 ॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ ११२ ॥

ekacakrarathah svarnarathah svarnasariradhrk ।
niralambo gaganago dharmakarmaprabhavakrt ॥ 112 ॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३ ॥

dharmatma karmanam saksi pratyaksah paramesvarah ।
merusevi sumedhavi meruraksakaro mahan ॥ 113 ॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापहर्ता च मनोवाञ्चितदायकः ॥ ११४ ॥

adharabhuto ratimamstatha ca dhanadhanyakrt ।
papasantapaharta ca manovancitadayakah ॥ 114 ॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५ ॥

rogaharta rajyadayi ramaniyaguno’nrni ।
kalatrayanantarupo munivrndanamaskrtah ॥ 115 ॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६ ॥

sandhyaragakarah siddhah sandhyavandanavanditah ।
samrajyadananiratah samaradhanatosavan ॥ 116 ॥

भक्तदुःखक्षयकरो भवसागरतारकः
भयापहर्ता भगवानप्रमेयपराक्रमः ।
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११७ ॥

bhaktaduhkhaksayakaro bhavasagaratarakah
bhayapaharta bhagavanaprameyaparakramah ।
manusvami manupatirmanyo manvantaradhipah ॥ 117 ॥

फलश्रुतिः

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि ।
नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥ १ ॥

etatte sarvamakhyatam yanmam tvam pariprccasi ।
namnam sahasram savituh parasaryo yadaha me ॥ 1 ॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।
बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २ ॥

dhanyam yasasyamayusyam duhkhaduhsvapnanasanam ।
bandhamoksakaram caiva bhanornamanukirtanat ॥ 2 ॥

यस्त्विदं श‍ृणुयान्नित्यं पठेद्वा प्रयतो नरः ।
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ ३ ॥

yastvidam sa‍rnuyannityam pathedva prayato narah ।
aksayam sukhamannadyam bhavettasyopasadhitam ॥ 3 ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४ ॥

nrpagnitaskarabhayam vyadhito na bhayam bhavet ।
vijayi ca bhavennityamasrayam paramapnuyat ॥ 4 ॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५ ॥

kirtiman subhago vidvan sa sukhi priyadarsanah ।
jivedvarsasatayusca sarvavyadhivivarjitah ॥ 5 ॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६ ॥

namnam sahasramidamamsumatah pathedyah
pratah sucirniyamavan susamrddhiyuktah ।
durena tam pariharanti sadaiva rogah
bhutah suparnamiva sarvamahoragendrah ॥ 6 ॥

॥ इति श्री भविष्यपुराणे सप्तमकल्पे
श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ iti sri bhavisyapurane saptamakalpe
sribhagavatsuryasya sahasranamastotram sampurnam ॥

 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply