Skanda Sashti Kavacham
Stotras

Sashti Devi Stotram

Sashti Devi Stotram lyrics in Hindi, English and Telugu   ध्यानम् । श्रीमन्मातरमम्बिकां विधिमनोजातां सदाभीष्टदां स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदां । सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां षष्ठांशां प्रकृतेः परं भगवतीं श्री देवसेनां भजे ॥ శ్రీమన్మాతరమంబికాం విధిమనోజాతాం సదాభీష్టదాం స్కందేష్టాం చ జగత్ప్రసూం విజయదాం సత్పుత్ర సౌభాగ్యదాం | సద్రత్నాభరణాన్వితాం సకరుణాం శుభ్రాం శుభాం సుప్రభాం షష్ఠాంశాం ప్రకృతేః పరం భగవతీం శ్రీ […]

Gayatri Mantra - Meaning and Significance
Stotras

Sri Gayatri Ashtakam

Sri Gayatri Ashtakam lyrics in Hindi, English, Telugu and Tamil   ॥ श्री गायत्र्यष्टकम् ॥ विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् । ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पञ्चाननाम् ॥ १ ॥ viśvāmitratapaḥphalāṁ priyatarāṁ viprālisaṁsēvitāṁ nityānityavivēkadāṁ smitamukhīṁ khaṇḍēndubhūṣōjjvalām | tāmbūlāruṇabhāsamānavadanāṁ mārtāṇḍamadhyasthitāṁ gāyatrīṁ harivallabhāṁ triṇayanāṁ dhyāyāmi pañcānanām || 1 || విశ్వామిత్రతపఃఫలాం ప్రియతరాం విప్రాలిసంసేవితాం నిత్యానిత్యవివేకదాం స్మితముఖీం ఖండేందుభూషోజ్జ్వలామ్ […]

Gayatri Mantra - Meaning and Significance
Stotras

Sri Gayatri Bhujanga Stotram

Sri Gayatri Bhujanga Stotram lyrics in Hindi, English, Telugu, Tamil   ॥ श्री गायत्री भुजङ्ग स्तोत्रम् ॥ उषःकालगम्यामुदात्त स्वरूपां अकारप्रविष्टामुदाराङ्गभूषाम् । अजेशादि वन्द्यामजार्चाङ्गभाजां अनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १ ॥ uṣaḥkālagamyāmudātta svarūpāṁ akārapraviṣṭāmudārāṅgabhūṣām | ajēśādi vandyāmajārcāṅgabhājāṁ anaupamyarūpāṁ bhajāmyādi sandhyām || 1 || ఉషఃకాలగమ్యాముదాత్త స్వరూపాం అకారప్రవిష్టాముదారాంగభూషామ్ | అజేశాది వంద్యామజార్చాంగభాజాం అనౌపమ్యరూపాం భజామ్యాది సంధ్యామ్ || ౧ || உஷ꞉காலக³ம்யாமுதா³த்த ஸ்வரூபாம் […]

Gayatri Mantra - Meaning and Significance
Stotras

Gayatri Sahasranama Stotram

Gayatri Sahasranama Stotram   श्री गणेशाय नमः ।   ध्यानम् रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजञ्च दधतीं हंसाधिरूढां भजे ॥ raktashvetahiranyaneeladhavalairyuktaam trinetrojjvalaam raktaaraktanavasrajam maniganairyuktaam kumaareemimaam | gaayatree kamalaasanaam karatalavyaanaddhakund’aambujaam padmaaksheem cha varasrajancha dadhateem hamsaadhirood’haam bhaje || Meaning: She was adorned with red, white, gold, blue and white and had […]

Gayatri Mantra - Meaning and Significance
Stotras, Uncategorized

Gayatri Kavacham

Gayatri Kavacham lyrics in Hindi, English, Telugu and Tamil   ॥ श्री गायत्री कवचम् ॥ ओं अस्य श्रीगायत्रीकवचस्य, ब्रह्मा ऋषिः, गायत्री छन्दः, गायत्री देवता, भूः बीजम्, भुवः शक्तिः, स्वः कीलकं, गायत्री प्रीत्यर्थं जपे विनियोगः । ōṁ asya śrīgāyatrīkavacasya, brahmā r̥ṣiḥ, gāyatrī chandaḥ, gāyatrī dēvatā, bhūḥ bījam, bhuvaḥ śaktiḥ, svaḥ kīlakaṁ, gāyatrī prītyarthaṁ japē viniyōgaḥ | […]

Lord Dattatreya - Story, Significance, 16 Avatars of Lord Datattreya
Stotras

Datta Stavam

Datta Stavam in Hindi, English, Telugu and Tamil   दत्तात्रेयं महात्मानं वरदं भक्तवत्सलं । प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ १ ॥ dattātrēyaṁ mahātmānaṁ varadaṁ bhaktavatsalaṁ | prapannārtiharaṁ vandē smartr̥gāmi sanōvatu || 1 || దత్తాత్రేయం మహాత్మానం వరదం భక్తవత్సలం ప్రపన్నార్తిహరం వందే స్మర్తృగామీ సనో వతు || 1 || த³த்தாத்ரேயம் மஹாத்மானம் வரத³ம் ப⁴க்தவத்ஸலம் | ப்ரபன்னார்திஹரம் வந்தே³ ஸ்மர்த்ருகா³மி ஸனோவது || […]

Lord Dattatreya - Story, Significance, 16 Avatars of Lord Datattreya
Stotras

Dattatreya Ashta Chakra Stotram

Dattatreya Ashta Chakra Stotram lyrics in Hindi, English, Telugu and Tamil   श्रीदत्तषट्चक्रस्तोत्रम् अजपाजपस्तोत्रं च । श्रीगणेशाय नमः । श्री गुरवे नमः । śrīdattaṣaṭcakrastotram ajapājapastotraṃ ca . śrīgaṇeśāya namaḥ . śrī gurave namaḥ . శ్రీదత్తషట్చక్రస్తోత్రం అజపాజపస్తోత్రం చ . శ్రీగణేశాయ నమః . శ్రీ గురవే నమః . ஶ்ரீத³த்தஷட்சக்ரஸ்தோத்ரம் அஜபாஜபஸ்தோத்ரம்ʼ ச . ஶ்ரீக³ணேஶாய நம꞉ . ஶ்ரீ கு³ரவே நம꞉ […]

Lord Dattatreya - Story, Significance, 16 Avatars of Lord Datattreya
Stotras

Sri datta bhau sudharas stotra

Sri datta bhau sudharas stotra in Hindi and English दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् । दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १॥ dattātreyaṃ paramasukhamayaṃ vedageyaṃ hyameyaṃ yogidhyeyaṃ hṛtanijabhayaṃ svīkṛtānekakāyam . duṣṭāgamyaṃ vitatavijayaṃ devadaityarṣivandyaṃ vande nityaṃ vihitavinayaṃ cāvyayaṃ bhāvagamyam .. 1.. Meaning: This is the Dattatreya, the supremely blissful Vedic song […]

Stotras

Narasimha Saraswati Ashtakam

Narasimha Saraswati Ashtakam in Hindi, English and Telugu   इन्दुकोटितेज करुण-सिन्धु भक्तवत्सलं । नन्दनात्रिसूनु  दत्त, इंदिराक्ष श्रीगुरुम्  ॥ गंधमाल्य अक्षतादि – वृंददेववंदितं । वंदयामि  नारसिंह – सरस्वतीश पाहि माम्  ॥१॥ Indu koti teja keerna sindhu bhakta vatsalam Nandanaatrisunu Datta mindiraaksha Sri Gurum Gandha maalya akshataadi brunda deva vanditam Vandayaami Naarasimha Saraswateesa Paahimaam. 1 ఇందుకోటి తేజకర్ణ సింధు భక్తవత్సలం నందనాత్రిసూను దత్తమిందిరాక్ష శ్రీగురుమ్ | గంధమాల్య […]

Lord Dattatreya - Story, Significance, 16 Avatars of Lord Datattreya
Stotras

Dattatreya Kavacham

Dattatreya Kavacham in Hindi, English, Telugu and Tamil   श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः पातु मे कटिम् ॥ 1 ॥ śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ | pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim || 1 || శ్రీ పాదః పాతు మే పాదౌ ఊరూ సిద్ధాసనస్థతః | పాయా ద్దిగంబరో గుహ్యం నృహరిహి పాతు మే […]

Ashtottara Shatanamavali, Stotras

Sri Ranganatha ashtottara shatanamavali

Sri Ranganatha ashtottara shatanamavali in Sanskrit, English, Telugu and Tamil   ओं श्रीरङ्गशायिने नमः । श्रीकान्ताय । श्रीप्रदाय । श्रितवत्सलाय । अनन्ताय । माधवाय । जेत्रे । जगन्नाथाय । जगद्गुरवे । सुरवर्याय । सुराराध्याय । सुरराजानुजाय । प्रभवे । हरये । हतारये । विश्वेशाय । शाश्वताय । शम्भवे । अव्ययाय । भक्तार्तिभञ्जनाय नमः । २० […]

Lord Hayagriva - The Lesser Known Incarnation of Mahavishnu
Ashtottara Shatanamavali, Stotras

Hayagriva ashtottara shatanamavali lyrics in hindi, english, telugu, tamil

Hayagriva ashtottara shatanamavali   ॐ हयग्रीवाय नमः । ॐ महाविष्णवे नमः । ॐ केशवाय नमः । ॐ मधुसूदनाय नमः । ॐ गोविन्दाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ विष्णवे नमः । ॐ विश्वम्भराय नमः । ॐ हरये नमः । ॐ आदित्याय नमः । १०। Om hayagrivaya namah । Om mahavisnave namah । Om kesavaya […]