Hayagriva ashtottara shatanamavali

 

ॐ हयग्रीवाय नमः ।
ॐ महाविष्णवे नमः ।
ॐ केशवाय नमः ।
ॐ मधुसूदनाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ पुण्डरीकाक्षाय नमः ।
ॐ विष्णवे नमः ।
ॐ विश्वम्भराय नमः ।
ॐ हरये नमः ।
ॐ आदित्याय नमः । १०।

Om hayagrivaya namah ।
Om mahavisnave namah ।
Om kesavaya namah ।
Om madhusudanaya namah ।
Om govindaya namah ।
Om punḍarikaksaya namah ।
Om visnave namah ।
Om visvambharaya namah ।
Om haraye namah ।
Om adityaya namah । 10 ।

ఓం హయగ్రీవాయ నమః ।
ఓం మహావిష్ణవే నమః ।
ఓం కేశవాయ నమః ।
ఓం మధుసూదనాయ నమః ।
ఓం గోవిన్దాయ నమః ।
ఓం పుణ్డరీకాక్షాయ నమః ।
ఓం విష్ణవే నమః ।
ఓం విశ్వమ్భరాయ నమః ।
ఓం హరయే నమః ।
ఓం ఆదిత్యాయ నమః । 10 ।

ௐ ஹயக்³ரீவாய நம: ।
ௐ மஹாவிஷ்ணவே நம: ।
ௐ கேஶவாய நம: ।
ௐ மது⁴ஸூத³நாய நம: ।
ௐ கோ³விந்தா³ய நம: ।
ௐ புண்ட³ரீகாக்ஷாய நம: ।
ௐ விஷ்ணவே நம: ।
ௐ விஶ்வம்ப⁴ராய நம: ।
ௐ ஹரயே நம: ।
ௐ ஆதி³த்யாய நம: । 10 ।

ॐ सर्ववागीशाय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ सनातनाय नमः ।
ॐ निराधाराय नमः ।
ॐ निराकाराय नमः ।
ॐ निरीशाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ नित्यतृप्ताय नमः । २० ।

Om sarvavagisaya namah ।
Om sarvadharaya namah ।
Om sanatanaya namah ।
Om niradharaya namah ।
Om nirakaraya namah ।
Om nirisaya namah ।
Om nirupadravaya namah ।
Om niranjanaya namah ।
Om niskalaṅkaya namah ।
Om nityatrptaya namah । 20 ।

ఓం సర్వవాగీశాయ నమః ।
ఓం సర్వాధారాయ నమః ।
ఓం సనాతనాయ నమః ।
ఓం నిరాధారాయ నమః ।
ఓం నిరాకారాయ నమః ।
ఓం నిరీశాయ నమః ।
ఓం నిరుపద్రవాయ నమః ।
ఓం నిరఞ్జనాయ నమః ।
ఓం నిష్కలఙ్కాయ నమః ।
ఓం నిత్యతృప్తాయ నమః । 20 ।

ௐ ஸர்வவாகீ³ஶாய நம: ।
ௐ ஸர்வாதா⁴ராய நம: ।
ௐ ஸநாதநாய நம: ।
ௐ நிராதா⁴ராய நம: ।
ௐ நிராகாராய நம: ।
ௐ நிரீஶாய நம: ।
ௐ நிருபத்³ரவாய நம: ।
ௐ நிரஞ்ஜநாய நம: ।
ௐ நிஷ்கலங்காய நம: ।
ௐ நித்யத்ருʼப்தாய நம: । 20।

ॐ निरामयाय नमः ।
ॐ चिदानन्दमयाय नमः ।
ॐ साक्षिणे नमः ।
ॐ शरण्याय नमः ।
ॐ सर्वदायकाय नमः ।
ॐ श्रीमते नमः ।
ॐ लोकत्रयाधीशाय नमः ।
ॐ शिवाय नमः ।
ॐ सारस्वतप्रदाय नमः ।
ॐ वेदोद्धर्त्रे नमः । ३०।

Om niramayaya namah ।
Om cidanandamayaya namah ।
Om saksine namah ।
Om saranyaya namah ।
Om sarvadayakaya namah ।
Om srimate namah ।
Om lokatrayadhisaya namah ।
Om sivaya namah ।
Om sarasvatapradaya namah ।
Om vedoddhartre namah । 30।

ఓం నిరామయాయ నమః ।
ఓం చిదానన్దమయాయ నమః ।
ఓం సాక్షిణే నమః ।
ఓం శరణ్యాయ నమః ।
ఓం సర్వదాయకాయ నమః ।
ఓం శ్రీమతే నమః ।
ఓం లోకత్రయాధీశాయ నమః ।
ఓం శివాయ నమః ।
ఓం సారస్వతప్రదాయ నమః ।
ఓం వేదోద్ధర్త్రే నమః । 30।

ௐ நிராமயாய நம: ।
ௐ சிதா³நந்த³மயாய நம: ।
ௐ ஸாக்ஷிணே நம: ।
ௐ ஶரண்யாய நம: ।
ௐ ஸர்வதா³யகாய நம: ।
ௐ ஶ்ரீமதே நம: ।
ௐ லோகத்ரயாதீ⁴ஶாய நம: ।
ௐ ஶிவாய நம: ।
ௐ ஸாரஸ்வதப்ரதா³ய நம: ।
ௐ வேதோ³த்³த⁴ர்த்ரே நம: । 30।

ॐ वेदनिधये नमः ।
ॐ वेदवेद्याय नमः ।
ॐ प्रबोधनाय नमः ।
ॐ पूर्णाय नमः ।
ॐ पूरयित्रे नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ परात्पराय नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै नमः ।
ॐ ज्योतिषे नमः । ४० ।

Om vedanidhaye namah ।
Om vedavedyaya namah ।
Om prabodhanaya namah ।
Om purnaya namah ।
Om purayitre namah ।
Om punyaya namah ।
Om punyakirtaye namah ।
Om paratparaya namah ।
Om paramatmane namah ।
Om parasmai namah ।
Om jyotise namah । 40 ।

ఓం వేదనిధయే నమః ।
ఓం వేదవేద్యాయ నమః ।
ఓం ప్రబోధనాయ నమః ।
ఓం పూర్ణాయ నమః ।
ఓం పూరయిత్రే నమః ।
ఓం పుణ్యాయ నమః ।
ఓం పుణ్యకీర్తయే నమః ।
ఓం పరాత్పరాయ నమః ।
ఓం పరమాత్మనే నమః ।
ఓం పరస్మై నమః ।
ఓం జ్యోతిషే నమః । 40 ।

ௐ வேத³நித⁴யே நம: ।
ௐ வேத³வேத்³யாய நம: ।
ௐ ப்ரபோ³த⁴நாய நம: ।
ௐ பூர்ணாய நம: ।
ௐ பூரயித்ரே நம: ।
ௐ புண்யாய நம: ।
ௐ புண்யகீர்தயே நம: ।
ௐ பராத்பராய நம: ।
ௐ பரமாத்மநே நம: ।
ௐ பரஸ்மை நம: ।
ௐ ஜ்யோதிஷே நம: । 40 ।

ॐ परेशाय नमः ।
ॐ पारगाय नमः ।
ॐ पराय नमः ।
ॐ सर्ववेदात्मकाय नमः ।
ॐ विदुषे नमः ।
ॐ वेदवेदान्तपारगाय नमः ।
ॐ सकलोपनिषद्वेद्याय नमः ।
ॐ निष्कलाय नमः ।
ॐ सर्वशास्त्रकृते नमः ।
ॐ अक्षमालाज्ञानमुद्रायुक्तहस्ताय नमः । ५० ।

Om paresaya namah ।
Om paragaya namah ।
Om paraya namah ।
Om sarvavedatmakaya namah ।
Om viduse namah ।
Om vedavedantaparagaya namah ।
Om sakalopanisadvedyaya namah ।
Om niskalaya namah ।
Om sarvasastrakrte namah ।
Om aksamalajnanamudrayuktahastaya namah । 50 ।

ఓం పరేశాయ నమః ।
ఓం పారగాయ నమః ।
ఓం పరాయ నమః ।
ఓం సర్వవేదాత్మకాయ నమః ।
ఓం విదుషే నమః ।
ఓం వేదవేదాన్తపారగాయ నమః ।
ఓం సకలోపనిషద్వేద్యాయ నమః ।
ఓం నిష్కలాయ నమః ।
ఓం సర్వశాస్త్రకృతే నమః ।
ఓం అక్షమాలాజ్ఞానముద్రాయుక్తహస్తాయ నమః । 50 ।

ௐ பரேஶாய நம: ।
ௐ பாரகா³ய நம: ।
ௐ பராய நம: ।
ௐ ஸர்வவேதா³த்மகாய நம: ।
ௐ விது³ஷே நம: ।
ௐ வேத³வேதா³ந்தபாரகா³ய நம: ।
ௐ ஸகலோபநிஷத்³வேத்³யாய நம: ।
ௐ நிஷ்கலாய நம: ।
ௐ ஸர்வஶாஸ்த்ரக்ருʼதே நம: ।
ௐ அக்ஷமாலாஜ்ஞாநமுத்³ராயுக்தஹஸ்தாய நம:। 50 ।

ॐ वरप्रदाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ शरण्याय नमः ।
ॐ परमेश्वराय नमः ।
ॐ शान्ताय नमः ।
ॐ दान्ताय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितामित्राय नमः ।
ॐ जगन्मयाय नमः । ६०।

Om varapradaya namah ।
Om puranapurusaya namah ।
Om sresthaya namah ।
Om saranyaya namah ।
Om paramesvaraya namah ।
Om santaya namah ।
Om dantaya namah ।
Om jitakrodhaya namah ।
Om jitamitraya namah ।
Om jaganmayaya namah । 60।

ఓం వరప్రదాయ నమః ।
ఓం పురాణపురుషాయ నమః ।
ఓం శ్రేష్ఠాయ నమః ।
ఓం శరణ్యాయ నమః ।
ఓం పరమేశ్వరాయ నమః ।
ఓం శాన్తాయ నమః ।
ఓం దాన్తాయ నమః ।
ఓం జితక్రోధాయ నమః ।
ఓం జితామిత్రాయ నమః ।
ఓం జగన్మయాయ నమః । 60।

ௐ வரப்ரதா³ய நம: ।
ௐ புராணபுருஷாய நம: ।
ௐ ஶ்ரேஷ்டா²ய நம: ।
ௐ ஶரண்யாய நம: ।
ௐ பரமேஶ்வராய நம: ।
ௐ ஶாந்தாய நம: ।
ௐ தா³ந்தாய நம: ।
ௐ ஜிதக்ரோதா⁴ய நம: ।
ௐ ஜிதாமித்ராய நம: ।
ௐ ஜக³ந்மயாய நம: । 60।

ॐ जन्ममृत्युहराय नमः ।
ॐ जीवाय नमः ।
ॐ जयदाय नमः ।
ॐ जाड्यनाशनाय नमः ।
ॐ जपप्रियाय नमः ।
ॐ जपस्तुत्याय नमः ।
ॐ जापकप्रियकृते नमः ।
ॐ प्रभवे नमः ।
ॐ विमलाय नमः ।
ॐ विश्वरूपाय नमः । ७०।

Om janmamrtyuharaya namah ।
Om jivaya namah ।
Om jayadaya namah ।
Om jaḍyanasanaya namah ।
Om japapriyaya namah ।
Om japastutyaya namah ।
Om japakapriyakrte namah ।
Om prabhave namah ।
Om vimalaya namah ।
Om visvarupaya namah । 70।

ఓం జన్మమృత్యుహరాయ నమః ।
ఓం జీవాయ నమః ।
ఓం జయదాయ నమః ।
ఓం జాడ్యనాశనాయ నమః ।
ఓం జపప్రియాయ నమః ।
ఓం జపస్తుత్యాయ నమః ।
ఓం జాపకప్రియకృతే నమః ।
ఓం ప్రభవే నమః ।
ఓం విమలాయ నమః ।
ఓం విశ్వరూపాయ నమః । 70।

ௐ ஜந்மம்ருʼத்யுஹராய நம: ।
ௐ ஜீவாய நம: ।
ௐ ஜயதா³ய நம: ।
ௐ ஜாட்³யநாஶநாய நம: ।
ௐ ஜபப்ரியாய நம: ।
ௐ ஜபஸ்துத்யாய நம: ।
ௐ ஜாபகப்ரியக்ருʼதே நம: ।
ௐ ப்ரப⁴வே நம: ।
ௐ விமலாய நம: ।
ௐ விஶ்வரூபாய நம: । 70।

ॐ विश्वगोप्त्रे नमः ।
ॐ विधिस्तुताय नमः ।
ॐ विधीन्द्रशिवसंस्तुत्याय नमः ।
ॐ शान्तिदाय नमः ।
ॐ क्षान्तिपारगाय नमः ।
ॐ श्रेयःप्रदाय नमः ।
ॐ श्रुतिमयाय नमः ।
ॐ श्रेयसां पतये नमः ।
ॐ ईश्वराय नमः ।
ॐ अच्युताय नमः । ८०।

Om visvagoptre namah ।
Om vidhistutaya namah ।
Om vidhindrasivasamstutyaya namah ।
Om santidaya namah ।
Om ksantiparagaya namah ।
Om sreyahpradaya namah ।
Om srutimayaya namah ।
Om sreyasam pataye namah ।
Om isvaraya namah ।
Om acyutaya namah । 80।

ఓం విశ్వగోప్త్రే నమః ।
ఓం విధిస్తుతాయ నమః ।
ఓం విధీన్ద్రశివసంస్తుత్యాయ నమః ।
ఓం శాన్తిదాయ నమః ।
ఓం క్షాన్తిపారగాయ నమః ।
ఓం శ్రేయఃప్రదాయ నమః ।
ఓం శ్రుతిమయాయ నమః ।
ఓం శ్రేయసాం పతయే నమః ।
ఓం ఈశ్వరాయ నమః ।
ఓం అచ్యుతాయ నమః । 80।

ௐ விஶ்வகோ³ப்த்ரே நம: ।
ௐ விதி⁴ஸ்துதாய நம: ।
ௐ விதீ⁴ந்த்³ரஶிவஸம்ஸ்துத்யாய நம: ।
ௐ ஶாந்திதா³ய நம: ।
ௐ க்ஷாந்திபாரகா³ய நம: ।
ௐ ஶ்ரேய:ப்ரதா³ய நம: ।
ௐ ஶ்ருதிமயாய நம: ।
ௐ ஶ்ரேயஸாம் பதயே நம: ।
ௐ ஈஶ்வராய நம: ।
ௐ அச்யுதாய நம: । 80।

ॐ अनन्तरूपाय नमः ।
ॐ प्राणदाय नमः ।
ॐ पृथिवीपतये नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्तरूपाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ तमोहराय नमः ।
ॐ अज्ञाननाशकाय नमः ।
ॐ ज्ञानिने नमः ।
ॐ पूर्णचन्द्रसमप्रभाय नमः । ९०।

Om anantarupaya namah ।
Om pranadaya namah ।
Om prthivipataye namah ।
Om avyaktaya namah ।
Om vyaktarupaya namah ।
Om sarvasaksine namah ।
Om tamoharaya namah ।
Om ajnananasakaya namah ।
Om jnanine namah ।
Om purnacandrasamaprabhaya namah । 90।

ఓం అనన్తరూపాయ నమః ।
ఓం ప్రాణదాయ నమః ।
ఓం పృథివీపతయే నమః ।
ఓం అవ్యక్తాయ నమః ।
ఓం వ్యక్తరూపాయ నమః ।
ఓం సర్వసాక్షిణే నమః ।
ఓం తమోహరాయ నమః ।
ఓం అజ్ఞాననాశకాయ నమః ।
ఓం జ్ఞానినే నమః ।
ఓం పూర్ణచన్ద్రసమప్రభాయ నమః । 90।

ௐ அநந்தரூபாய நம: ।
ௐ ப்ராணதா³ய நம: ।
ௐ ப்ருʼதி²வீபதயே நம: ।
ௐ அவ்யக்தாய நம: ।
ௐ வ்யக்தரூபாய நம: ।
ௐ ஸர்வஸாக்ஷிணே நம: ।
ௐ தமோஹராய நம: ।
ௐ அஜ்ஞாநநாஶகாய நம: ।
ௐ ஜ்ஞாநிநே நம: ।
ௐ பூர்ணசந்த்³ரஸமப்ரபா⁴ய நம: । 90।

ॐ ज्ञानदाय नमः ।
ॐ वाक्पतये नमः ।
ॐ योगिने नमः ।
ॐ योगीशाय नमः ।
ॐ सर्वकामदाय नमः ।
ॐ महायोगिने नमः ।
ॐ महामौनिने नमः ।
ॐ मौनीशाय नमः ।
ॐ श्रेयसां निधये नमः ।
ॐ हंसाय नमः । १००।

Om jnanadaya namah ।
Om vakpataye namah ।
Om yogine namah ।
Om yogisaya namah ।
Om sarvakamadaya namah ।
Om mahayogine namah ।
Om mahamaunine namah ।
Om maunisaya namah ।
Om sreyasam nidhaye namah ।
Om hamsaya namah । 100।

ఓం జ్ఞానదాయ నమః ।
ఓం వాక్పతయే నమః ।
ఓం యోగినే నమః ।
ఓం యోగీశాయ నమః ।
ఓం సర్వకామదాయ నమః ।
ఓం మహాయోగినే నమః ।
ఓం మహామౌనినే నమః ।
ఓం మౌనీశాయ నమః ।
ఓం శ్రేయసాం నిధయే నమః ।
ఓం హంసాయ నమః । 100।

ௐ ஜ்ஞாநதா³ய நம: ।
ௐ வாக்பதயே நம: ।
ௐ யோகி³நே நம: ।
ௐ யோகீ³ஶாய நம: ।
ௐ ஸர்வகாமதா³ய நம: ।
ௐ மஹாயோகி³நே நம: ।
ௐ மஹாமௌநிநே நம: ।
ௐ மௌநீஶாய நம: ।
ௐ ஶ்ரேயஸாம் நித⁴யே நம: ।
ௐ ஹம்ஸாய நம: । 100।

ॐ परमहंसाय नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विराजे नमः ।
ॐ स्वराजे नमः ।
ॐ शुद्धस्फटिकसङ्काशाय नमः ।
ॐ जटामण्डलसंयुताय नमः ।
ॐ आदिमध्यान्तरहिताय नमः ।
ॐ सर्ववागीश्वरेश्वराय नमः । १०८ ।

Om paramahamsaya namah ।
Om visvagoptre namah ।
Om viraje namah ।
Om svaraje namah ।
Om suddhasphatikasaṅkasaya namah ।
Om jatamanḍalasamyutaya namah ।
Om adimadhyantarahitaya namah ।
Om sarvavagisvaresvaraya namah ॥ 108 ॥

ఓం పరమహంసాయ నమః ।
ఓం విశ్వగోప్త్రే నమః ।
ఓం విరాజే నమః ।
ఓం స్వరాజే నమః ।
ఓం శుద్ధస్ఫటికసఙ్కాశాయ నమః ।
ఓం జటామణ్డలసంయుతాయ నమః ।
ఓం ఆదిమధ్యాన్తరహితాయ నమః ।
ఓం సర్వవాగీశ్వరేశ్వరాయ నమః ॥ 108 ॥

ௐ பரமஹம்ஸாய நம: ।
ௐ விஶ்வகோ³ப்த்ரே நம: ।
ௐ விராஜே நம: ।
ௐ ஸ்வராஜே நம: ।
ௐ ஶுத்³த⁴ஸ்ப²டிகஸங்காஶாய நம: ।
ௐ ஜடாமண்ட³லஸம்யுதாய நம: ।
ௐ ஆதி³மத்⁴யாந்தரஹிதாய நம: ।
ௐ ஸர்வவாகீ³ஶ்வரேஶ்வராய நம: ॥ 108 ॥

श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ।

srilaksmihayavadanaparabrahmane namah ।

శ్రీలక్ష్మీహయవదనపరబ్రహ్మణే నమః ।

ஶ்ரீலக்ஷ்மீஹயவத³நபரப்³ரஹ்மணே நம: ।

इति हयग्रीवाष्टोत्तरशतनामावलिः समाप्ता ।

iti hayagrivastottarasatanamavalih samapta ।

ఇతి హయగ్రీవాష్టోత్తరశతనామావలిః సమాప్తా ।

இதி ஹயக்³ரீவாஷ்டோத்தரஶதநாமாவளி: ஸமாப்தா ।

 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply