Sri Satyanarayana ashtottara shatanamavali

 

ॐ नारायणाय नमः ।
ॐ नराय नमः ।
ॐ शौरये नमः ।
ॐ चक्रपाणये नमः ।
ॐ जनार्दनाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ जगद्योनये नमः ।
ॐ वामनाय नमः ।
ॐ ज्ञानपञ्जराय नमः (10)

ōṃ nārāyaṇāya namaḥ ।
ōṃ narāya namaḥ ।
ōṃ śaurayē namaḥ ।
ōṃ chakrapāṇayē namaḥ ।
ōṃ janārdanāya namaḥ ।
ōṃ vāsudēvāya namaḥ ।
ōṃ jagadyōnayē namaḥ ।
ōṃ vāmanāya namaḥ ।
ōṃ jñānapañjarāya namaḥ (10)

ఓం నారాయణాయ నమః ।
ఓం నరాయ నమః ।
ఓం శౌరయే నమః ।
ఓం చక్రపాణయే నమః ।
ఓం జనార్దనాయ నమః ।
ఓం వాసుదేవాయ నమః ।
ఓం జగద్యోనయే నమః ।
ఓం వామనాయ నమః ।
ఓం జ్ఞానపంజరాయ నమః (10)

ஓஂ நாராயணாய நம: ।
ஓஂ நராய நம: ।
ஓஂ ஶௌரயே நம: ।
ஓஂ சக்ரபாணயே நம: ।
ஓஂ ஜனார்த³னாய நம: ।
ஓஂ வாஸுதே³வாய நம: ।
ஓஂ ஜக³த்³யோனயே நம: ।
ஓஂ வாமனாய நம: ।
ஓஂ ஜ்ஞானபஞ்ஜராய நம: (1௦)

ॐ श्रीवल्लभाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ चतुर्मूर्तये नमः ।
ॐ व्योमकेशाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ शङ्कराय नमः ।
ॐ गरुडध्वजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ महादेवाय नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ भुवनेश्वराय नमः (20)

ōṃ śrīvallabhāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ chaturmūrtayē namaḥ ।
ōṃ vyōmakēśāya namaḥ ।
ōṃ hṛṣīkēśāya namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ garuḍadhvajāya namaḥ ।
ōṃ nārasiṃhāya namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ svayambhuvē namaḥ ।
ōṃ bhuvanēśvarāya namaḥ (20)

ఓం శ్రీవల్లభాయ నమః ।
ఓం జగన్నాథాయ నమః ।
ఓం చతుర్మూర్తయే నమః ।
ఓం వ్యోమకేశాయ నమః ।
ఓం హృషీకేశాయ నమః ।
ఓం శంకరాయ నమః ।
ఓం గరుడధ్వజాయ నమః ।
ఓం నారసింహాయ నమః ।
ఓం మహాదేవాయ నమః ।
ఓం స్వయంభువే నమః ।
ఓం భువనేశ్వరాయ నమః (20)

ஓஂ ஶ்ரீவல்லபா⁴ய நம: ।
ஓஂ ஜக³ன்னாதா²ய நம: ।
ஓஂ சதுர்மூர்தயே நம: ।
ஓஂ வ்யோமகேஶாய நம: ।
ஓஂ ஹ்ருஷீகேஶாய நம: ।
ஓஂ ஶங்கராய நம: ।
ஓம் க³ருட³த்⁴வஜாய நம: ।
ஓஂ நாரஸிம்ஹாய நம: ।
ஓஂ மஹாதே³வாய நம: ।
ஓஂ ஸ்வயம்பு⁴வே நம: ।
ஓம் பு⁴வனேஶ்வராய நம: (2௦)

ॐ श्रीधराय नमः ।
ॐ देवकीपुत्राय नमः ।
ॐ पार्थसारथये नमः ।
ॐ अच्युताय नमः ।
ॐ शङ्खपाणये नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ अचञ्चलाय नमः ।
ॐ श्रीवत्साङ्काय नमः ।
ॐ अखिलाधाराय नमः (30)

ōṃ śrīdharāya namaḥ ।
ōṃ dēvakīputrāya namaḥ ।
ōṃ pārthasārathayē namaḥ ।
ōṃ achyutāya namaḥ ।
ōṃ śaṅkhapāṇayē namaḥ ।
ōṃ parañjyōtiṣē namaḥ ।
ōṃ ātmajyōtiṣē namaḥ ।
ōṃ achañchalāya namaḥ ।
ōṃ śrīvatsāṅkāya namaḥ ।
ōṃ akhilādhārāya namaḥ (30)

ఓం శ్రీధరాయ నమః ।
ఓం దేవకీపుత్రాయ నమః ।
ఓం పార్థసారథయే నమః ।
ఓం అచ్యుతాయ నమః ।
ఓం శంఖపాణయే నమః ।
ఓం పరంజ్యోతిషే నమః ।
ఓం ఆత్మజ్యోతిషే నమః ।
ఓం అచంచలాయ నమః ।
ఓం శ్రీవత్సాంకాయ నమః ।
ఓం అఖిలాధారాయ నమః (30)

ఓం శ్రీధరాయ నమః ।
ఓం దేవకీపుత్రాయ నమః ।
ఓం పార్థసారథయే నమః ।
ఓం అచ్యుతాయ నమః ।
ఓం శంఖపాణయే నమః ।
ఓం పరంజ్యోతిషే నమః ।
ఓం ఆత్మజ్యోతిషే నమః ।
ఓం అచంచలాయ నమః ।
ఓం శ్రీవత్సాంకాయ నమః ।
ఓం అఖిలాధారాయ నమః (30)

ॐ सर्वलोकप्रतिप्रभवे नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिकालज्ञानाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ करुणाकराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्वेशाय नमः ।
ॐ सर्वसाक्षिकाय नमः (40)

ōṃ sarvalōkapratiprabhavē namaḥ ।
ōṃ trivikramāya namaḥ ।
ōṃ trikālajñānāya namaḥ ।
ōṃ tridhāmnē namaḥ ।
ōṃ karuṇākarāya namaḥ ।
ōṃ sarvajñāya namaḥ ।
ōṃ sarvagāya namaḥ ।
ōṃ sarvasmai namaḥ ।
ōṃ sarvēśāya namaḥ ।
ōṃ sarvasākṣikāya namaḥ (40)

ఓం సర్వలోకప్రతిప్రభవే నమః ।
ఓం త్రివిక్రమాయ నమః ।
ఓం త్రికాలజ్ఞానాయ నమః ।
ఓం త్రిధామ్నే నమః ।
ఓం కరుణాకరాయ నమః ।
ఓం సర్వజ్ఞాయ నమః ।
ఓం సర్వగాయ నమః ।
ఓం సర్వస్మై నమః ।
ఓం సర్వేశాయ నమః ।
ఓం సర్వసాక్షికాయ నమః (40)

ஓஂ ஸர்வலோகப்ரதிப்ரப⁴வே நம: ।
ஓஂ த்ரிவிக்ரமாய நம: ।
ஓஂ த்ரிகாலஜ்ஞானாய நம: ।
ஓஂ த்ரிதா⁴ம்னே நம: ।
ஓஂ கருணாகராய நம: ।
ஓஂ ஸர்வஜ்ஞாய நம: ।
ஓஂ ஸர்வகா³ய நம: ।
ஓஂ ஸர்வஸ்மை நம: ।
ஓஂ ஸர்வேஶாய நம: ।
ஓஂ ஸர்வஸாக்ஷிகாய நம: (4௦)

ॐ हरये नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ हराय नमः ।
ॐ शेषाय नमः ।
ॐ हलायुधाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ अक्षराय नमः ।
ॐ क्षराय नमः (50)

ōṃ harayē namaḥ ।
ōṃ śārṅgiṇē namaḥ ।
ōṃ harāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ halāyudhāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ avyaktāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ akṣarāya namaḥ ।
ōṃ kṣarāya namaḥ (50)

ఓం హరయే నమః ।
ఓం శారంగిణే నమః ।
ఓం హరాయ నమః ।
ఓం శేషాయ నమః ।
ఓం హలాయుధాయ నమః ।
ఓం సహస్రబాహవే నమః ।
ఓం అవ్యక్తాయ నమః ।
ఓం సహస్రాక్షాయ నమః ।
ఓం అక్షరాయ నమః ।
ఓం క్షరాయ నమః (50)

ஓஂ ஹரயே நம: ।
ஓஂ ஶார்ங்கி³ணே நம: ।
ஓஂ ஹராய நம: ।
ஓஂ ஶேஷாய நம: ।
ஓஂ ஹலாயுதா⁴ய நம: ।
ஓஂ ஸஹஸ்ரபா³ஹவே நம: ।
ஓஂ அவ்யக்தாய நம: ।
ஓஂ ஸஹஸ்ராக்ஷாய நம: ।
ஓஂ அக்ஷராய நம: ।
ஓஂ க்ஷராய நம: (5௦)

ॐ गजारिघ्नाय नमः ।
ॐ केशवाय नमः ।
ॐ केशिमर्दनाय नमः ।
ॐ कैटभारये नमः ।
ॐ अविद्यारये नमः ।
ॐ कामदाय नमः ।
ॐ कमलेक्षणाय नमः ।
ॐ हंसशत्रवे नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ काकुत्थ्साय नमः (60)

ōṃ gajārighnāya namaḥ ।
ōṃ kēśavāya namaḥ ।
ōṃ kēśimardanāya namaḥ ।
ōṃ kaiṭabhārayē namaḥ ।
ōṃ avidyārayē namaḥ ।
ōṃ kāmadāya namaḥ ।
ōṃ kamalēkṣaṇāya namaḥ ।
ōṃ haṃsaśatravē namaḥ ।
ōṃ adharmaśatravē namaḥ ।
ōṃ kākutthsāya namaḥ (60)

ఓం గజారిఘ్నాయ నమః ।
ఓం కేశవాయ నమః ।
ఓం కేశిమర్దనాయ నమః ।
ఓం కైటభారయే నమః ।
ఓం అవిద్యారయే నమః ।
ఓం కామదాయ నమః ।
ఓం కమలేక్షణాయ నమః ।
ఓం హంసశత్రవే నమః ।
ఓం అధర్మశత్రవే నమః ।
ఓం కాకుత్థ్సాయ నమః (60)

ஓம் கஜ³ாரிக்⁴னாய நம: ।
ஓஂ கேஶவாய நம: ।
ஓஂ கேஶிமர்த³னாய நம: ।
ஓஂ கைடபா⁴ரயே நம: ।
ஓஂ அவித்³யாரயே நம: ।
ஓஂ காமதா³ய நம: ।
ஓஂ கமலேக்ஷணாய நம: ।
ஓஂ ஹம்ஸஶத்ரவே நம: ।
ஓஂ அத⁴ர்மஶத்ரவே நம: ।
ஓஂ காகுத்த்²ஸாய நம: (6௦)

ॐ खगवाहनाय नमः ।
ॐ नीलाम्बुदद्युतये नमः ।
ॐ नित्याय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ पृथिवीनाथाय नमः (70)

ōṃ khagavāhanāya namaḥ ।
ōṃ nīlāmbudadyutayē namaḥ ।
ōṃ nityāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ nityānandāya namaḥ ।
ōṃ surādhyakṣāya namaḥ ।
ōṃ nirvikalpāya namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ brahmaṇyāya namaḥ ।
ōṃ pṛthivīnāthāya namaḥ (70)

ఓం ఖగవాహనాయ నమః ।
ఓం నీలాంబుదద్యుతయే నమః ।
ఓం నిత్యాయ నమః ।
ఓం నిత్యతృప్తాయ నమః ।
ఓం నిత్యానందాయ నమః ।
ఓం సురాధ్యక్షాయ నమః ।
ఓం నిర్వికల్పాయ నమః ।
ఓం నిరంజనాయ నమః ।
ఓం బ్రహ్మణ్యాయ నమః ।
ఓం పృథివీనాథాయ నమః (70)

ஓம் க²க³வாஹனாய நம: ।
ஓஂ நீலாம்பு³த³த்³யுதயே நம: ।
ஓஂ நித்யாய நம: ।
ஓஂ நித்யத்ருப்தாய நம: ।
ஓஂ நித்யானந்தா³ய நம: ।
ஓஂ ஸுராத்⁴யக்ஷாய நம: ।
ஓஂ நிர்விகல்பாய நம: ।
ஓஂ நிரஞ்ஜனாய நம: ।
ஓம் ப்³ரஹ்மண்யாய நம: ।
ஓஂ ப்ருதி²வீனாதா²ய நம: (7௦)

ॐ पीतवाससे नमः ।
ॐ गुहाश्रयाय नमः ।
ॐ वेदगर्भाय नमः ।
ॐ विभवे नमः ।
ॐ विष्णवे नमः ।
ॐ श्रीमते नमः ।
ॐ त्रैलोक्यभूषणाय नमः ।
ॐ यज्ञमूर्तये नमः ।
ॐ अमेयात्मने नमः ।
ॐ वरदाय नमः (80)

ōṃ pītavāsasē namaḥ ।
ōṃ guhāśrayāya namaḥ ।
ōṃ vēdagarbhāya namaḥ ।
ōṃ vibhavē namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ trailōkyabhūṣaṇāya namaḥ ।
ōṃ yajñamūrtayē namaḥ ।
ōṃ amēyātmanē namaḥ ।
ōṃ varadāya namaḥ (80)

ఓం పీతవాససే నమః ।
ఓం గుహాశ్రయాయ నమః ।
ఓం వేదగర్భాయ నమః ।
ఓం విభవే నమః ।
ఓం విష్ణవే నమః ।
ఓం శ్రీమతే నమః ।
ఓం త్రైలోక్యభూషణాయ నమః ।
ఓం యజ్ఞమూర్తయే నమః ।
ఓం అమేయాత్మనే నమః ।
ఓం వరదాయ నమః (80)

ஓஂ பீதவாஸஸே நம: ।
ஓம் கு³ஹாஶ்ரயாய நம: ।
ஓஂ வேத³க³ர்பா⁴ய நம: ।
ஓஂ விப⁴வே நம: ।
ஓஂ விஷ்ணவே நம: ।
ஓஂ ஶ்ரீமதே நம: ।
ஓஂ த்ரைலோக்யபூ⁴ஷணாய நம: ।
ஓஂ யஜ்ஞமூர்தயே நம: ।
ஓஂ அமேயாத்மனே நம: ।
ஓஂ வரதா³ய நம: (8௦)

ॐ वासवानुजाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ समदृष्टये नमः ।
ॐ सनातनाय नमः ।
ॐ भक्तप्रियाय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ परमात्मने नमः ।
ॐ असुरान्तकाय नमः ।
ॐ सर्वलोकानामन्तकाय नमः (90)

ōṃ vāsavānujāya namaḥ ।
ōṃ jitēndriyāya namaḥ ।
ōṃ jitakrōdhāya namaḥ ।
ōṃ samadṛṣṭayē namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ bhaktapriyāya namaḥ ।
ōṃ jagatpūjyāya namaḥ ।
ōṃ paramātmanē namaḥ ।
ōṃ asurāntakāya namaḥ ।
ōṃ sarvalōkānāmantakāya namaḥ (90)

ఓం వాసవానుజాయ నమః ।
ఓం జితేంద్రియాయ నమః ।
ఓం జితక్రోధాయ నమః ।
ఓం సమదృష్టయే నమః ।
ఓం సనాతనాయ నమః ।
ఓం భక్తప్రియాయ నమః ।
ఓం జగత్పూజ్యాయ నమః ।
ఓం పరమాత్మనే నమః ।
ఓం అసురాంతకాయ నమః ।
ఓం సర్వలోకానామంతకాయ నమః (90)

ఓం వాసవానుజాయ నమః ।
ఓం జితేంద్రియాయ నమః ।
ఓం జితక్రోధాయ నమః ।
ఓం సమదృష్టయే నమః ।
ఓం సనాతనాయ నమః ।
ఓం భక్తప్రియాయ నమః ।
ఓం జగత్పూజ్యాయ నమః ।
ఓం పరమాత్మనే నమః ।
ఓం అసురాంతకాయ నమః ।
ఓం సర్వలోకానామంతకాయ నమః (90)

ॐ अनन्ताय नमः ।
ॐ अनन्तविक्रमाय नमः ।
ॐ मायाधाराय नमः ।
ॐ निराधाराय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ धराधाराय नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ निराभासाय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरामयाय नमः (100)

ōṃ anantāya namaḥ ।
ōṃ anantavikramāya namaḥ ।
ōṃ māyādhārāya namaḥ ।
ōṃ nirādhārāya namaḥ ।
ōṃ sarvādhārāya namaḥ ।
ōṃ dharādhārāya namaḥ ।
ōṃ niṣkalaṅkāya namaḥ ।
ōṃ nirābhāsāya namaḥ ।
ōṃ niṣprapañchāya namaḥ ।
ōṃ nirāmayāya namaḥ (100)

ఓం అనంతాయ నమః ।
ఓం అనంతవిక్రమాయ నమః ।
ఓం మాయాధారాయ నమః ।
ఓం నిరాధారాయ నమః ।
ఓం సర్వాధారాయ నమః ।
ఓం ధరాధారాయ నమః ।
ఓం నిష్కలంకాయ నమః ।
ఓం నిరాభాసాయ నమః ।
ఓం నిష్ప్రపంచాయ నమః ।
ఓం నిరామయాయ నమః (100)

ஓஂ அனந்தாய நம: ।
ஓஂ அனந்தவிக்ரமாய நம: ।
ஓஂ மாயாதா⁴ராய நம: ।
ஓஂ நிராதா⁴ராய நம: ।
ஓஂ ஸர்வாதா⁴ராய நம: ।
ஓம் த⁴ராதா⁴ராய நம: ।
ஓஂ நிஷ்கலங்காய நம: ।
ஓஂ நிராபா⁴ஸாய நம: ।
ஓஂ நிஷ்ப்ரபஞ்சாய நம: ।
ஓஂ நிராமயாய நம: (1௦௦)

ॐ भक्तवश्याय नमः ।
ॐ महोदाराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ विष्टरश्रवसे नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ श्रीसत्यनारायणस्वामिने नमः (108)

ōṃ bhaktavaśyāya namaḥ ।
ōṃ mahōdārāya namaḥ ।
ōṃ puṇyakīrtayē namaḥ ।
ōṃ purātanāya namaḥ ।
ōṃ trikālajñāya namaḥ ।
ōṃ viṣṭaraśravasē namaḥ ।
ōṃ chaturbhujāya namaḥ ।
ōṃ śrīsatyanārāyaṇasvāminē namaḥ (108)

ఓం భక్తవశ్యాయ నమః ।
ఓం మహోదారాయ నమః ।
ఓం పుణ్యకీర్తయే నమః ।
ఓం పురాతనాయ నమః ।
ఓం త్రికాలజ్ఞాయ నమః ।
ఓం విష్టరశ్రవసే నమః ।
ఓం చతుర్భుజాయ నమః ।
ఓం శ్రీసత్యనారాయణస్వామినే నమః (108)

ஓம் ப⁴க்தவஶ்யாய நம: ।
ஓஂ மஹோதா³ராய நம: ।
ஓஂ புண்யகீர்தயே நம: ।
ஓஂ புராதனாய நம: ।
ஓஂ த்ரிகாலஜ்ஞாய நம: ।
ஓஂ விஷ்டரஶ்ரவஸே நம: ।
ஓஂ சதுர்பு⁴ஜாய நம: ।
ஓஂ ஶ்ரீஸத்யனாராயணஸ்வாமினே நம: (1௦8)

 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply