Sri datta bhau sudharas stotra in Hindi and English

दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं
योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् ।
दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं
वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १॥

dattātreyaṃ paramasukhamayaṃ vedageyaṃ hyameyaṃ
yogidhyeyaṃ hṛtanijabhayaṃ svīkṛtānekakāyam .
duṣṭāgamyaṃ vitatavijayaṃ devadaityarṣivandyaṃ
vande nityaṃ vihitavinayaṃ cāvyayaṃ bhāvagamyam .. 1..

Meaning: This is the Dattatreya, the supremely blissful Vedic song
The yogī’s meditation is taken away from his own fear and accepted as a multi-body.
He is accessible to evil, spreads victory, and is worshiped by gods, demons and sages
I always offer my obeisances to the prescribed humility, which is inexhaustible and understandable to the heart.


दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते
दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते ।
भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते
भूतान्द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥ २॥

dattātreya namo’stu te bhagavate pāpakṣayaṃ kurvate
dāridryaṃ harate bhayaṃ śamayate kāruṇyamātanvate .
bhaktānuddharate śivaṃ ca dadate satkīrtimātanvate
bhūtāndrāvayate varaṃ pradadate śreyaḥ pate sadgate .. 2..

Meaning: O Dattatreya, I offer my obeisances unto Thee, O Lord, who destroyest sins
It takes away poverty, dispels fear, and extends compassion.
They lift up the devotees and give them auspiciousness and spread good fame
O Lord, You are the best of all living entities.


एकं सौभाग्यजनकं तारकं लोकनायकम् ।
विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥ ३ ॥

ekaṃ saubhāgyajanakaṃ tārakaṃ lokanāyakam .
viśokaṃ trātabhajakaṃ namasye kāmapūrakam .. 3..

Meaning: One fortunate star is the hero of the world.
I offer my obeisances to You who are free from grief and who devote You to all desires.


नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे ।
प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥ ४ ॥

nityaṃ smarāmi te pāde hatakhede sukhaprade .
pradehi me śuddhabhāvaṃ bhāvaṃ yo vārayeddrutam .. 4..

Meaning: I always remember Your feet, which destroy sorrow and give happiness.
Please give me a pure mind that will quickly stop my feelings.


समस्तसम्पत्प्रदमार्तबन्धुं समस्तकल्याणदमस्तबन्धुम् ।
कारुण्यसिन्धुं प्रणमामि दत्तं यः शोधयत्याशु मलीनचित्तम् ॥ ५ ॥

samastasampatpradamārtabaṃdhuṃ samastakalyāṇadamastabaṃdhum .
kāruṇyasiṃdhuṃ praṇamāmi dattaṃ yaḥ śodhayatyāśu malīnacittam .. 5..

Meaning: He bestows all wealth and is the friend of the distressed and the friend of the destroyer of all welfare.
I offer my obeisances to the ocean of mercy given to me, who quickly purifies my dirty mind.


समस्तभूतान्तरबाह्यवर्ती
यश्चात्रिपुत्रो यतिचक्रवर्ती ।
सुकीर्तिसंव्याप्तदिगन्तरालः
स पातु मां निर्जितभक्तकालः ॥ ६ ॥

samastabhūtāṃtarabāhyavartī
yaścātriputro yaticakravartī .

sukīrtisaṃvyāptadigaṃtarālaḥ
sa pātu māṃ nirjitabhaktakālaḥ .. 6..

Meaning: He is the son of Triputra and is the ruler of the Yati Chakra.
May that time of conquered devotees, which pervades the heavens with good fame, protect me.


व्याध्याधिदारिद्र्यभयार्तिहर्ता
स्वगुप्तयेऽनेकशरीरधर्ता
स्वदासभर्ता बहुधा विहर्ता
कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥ ७ ॥

vyādhyādhidāridryabhayārtihartā
svaguptaye’nekaśarīradhartā

svadāsabhartā bahudhā vihartā
kartāpyakartā svavaśo’rihartā .. 7..

Meaning: He who destroys disease, sickness, poverty, fear and suffering, who assumes many bodies for His own protection
He maintains his servants, enjoys them in many ways, does not do anything, and destroys his enemies under his control.


स चानसूयातनयोऽभवद्यो
विष्णुः स्वयं भाविकरक्षणाय ।
गुणा यदीया म हि बुद्धिमद्भि-
-र्गण्यन्त आकल्पमपीह धात्रा ॥ ८ ॥

sa cānasūyātanayo’bhavadyo
viṣṇuḥ svayaṃ bhāvikarakṣaṇāya .

guṇā yadīyā ma hi buddhimadbhir-
-gaṇyaṃta ākalpamapīha dhātrā .. 8..

Meaning: He was the son of Anasuya, whom Lord Viṣṇu Himself appeared to protect the devotees.
Those who are intelligent can count My transcendental qualities, even though they are not created in this world.


न यत्कटाक्षामृतवृष्टितोऽत्र
तिष्ठन्ति तापाः सकलाः परत्र ।
यः सद्गतिं सम्प्रददाति भूमा
स मेऽन्तरे तिष्ठतु दिव्यधामा ॥ ९ ॥

na yatkaṭākṣāmṛtavṛṣṭito’tra
tiṣṭhanti tāpāḥ sakalāḥ paratra .
yaḥ sadgatiṃ sampradadāti bhūmā
sa me’ntare tiṣṭhatu divyadhāmā .. 9..

Meaning: Not that the glances have showered nectar here
All the sufferings remain in the next world.
He who gives the earth a good path
May that divine abode remain within me.


स त्वं प्रसीदात्रिसुतार्तिहारिन्
दिगम्बर स्वीयमनोविहारिन् ।
दुष्टा लिपिर्या लिखितात्र धात्रा
कार्या त्वया साऽतिशुभा विधात्रा ॥ १० ॥

sa tvaṃ prasīdātrisutārtihārin
digambara svīyamanovihārin .
duṣṭā lipiryā likhitātra dhātrā
kāryā tvayā sā’tiśubhā vidhātrā .. 10..

Meaning: That you are pleased, destroyer of the sufferings of the three sons
Digambara Sviyamanoviharin.
Bad script written here by the creator
You must do that very auspicious thing, O creator.


सर्वमङ्गलसम्युक्त सर्वैश्वर्यसमन्वित ।
प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥ ११ ॥

sarvamaṃgalasaṃyukta sarvaiśvaryasamanvita .
prasanne tvayi sarveśe kiṃ keṣāṃ durlabhaṃ kuha .. 11..

Meaning: He is endowed with all auspiciousness and all opulence.
O Lord of all, pleased with You, what is difficult for anyone to find?


हार्दान्धतिमिरं हन्तुं शुद्धज्ञानप्रकाशक ।
त्वदङ्घ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥ १२ ॥

hārdāṃdhatimiraṃ hantuṃ śuddhajñānaprakāśaka .
tvadaṃghrinakhamāṇikyadyutirevālamīśa naḥ .. 12..

Meaning: It illuminates pure knowledge to kill the blind darkness of the heart.
O Lord, the effulgence of Your feet and nails is like rubies.


स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् ।
भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥ १३ ॥

svakṛpārdrakaṭākṣeṇa vīkṣase cetsakṛddhi mām .
bhaviṣyāmi kṛtārtho’tra pātraṃ cāpi sthitestava .. 13..

Meaning: If you look at me once with your merciful glances, please do so.
I shall be satisfied here and worthy of your presence.


क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः ।
अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥ १४ ॥

kva ca mando varāko’haṃ kva bhavānbhagavānprabhuḥ .
athāpi bhavadāveśa bhāgyavānasmi te dṛśā .. 14..

Meaning: Where am I, Mando, the boar, and where are You, the Supreme Lord?
Yet, O Lord, I am fortunate to see You.


विहितानि मया नाना पातकानि च यद्यपि ।
अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥ १५ ॥

vihitāni mayā nānā pātakāni ca yadyapi .
athāpi te prasādena pavitro’haṃ na saṃśayaḥ .. 15..

Meaning: Although I have committed various sins,
Yet by Your grace I am undoubtedly purified


स्वलीलया त्वं हि जनान्पुनासि
तन्मे स्वलीला श्रवणं प्रयच्छ ।
तस्याः श्रुतेः सान्द्रविलोचनोऽहं
पुनामि चात्मानमतीव देव ॥ १६ ॥

svalīlayā tvaṃ hi janānpunāsi
tanme svalīlā śravaṇaṃ prayaccha .
tasyāḥ śruteḥ sāndravilocano’haṃ
punāmi cātmānamatīva deva .. 16..

Meaning: You purify people by your pastimes
So please give me a listen to your pastimes.
I was staring at her hearing
I purify myself very much, O Lord.


पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल ।
दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥ १७ ॥

purataste sphuṭaṃ vacmi doṣarāśirahaṃ kila .
doṣā mamāmitāḥ pāṃsuvṛṣṭibindusamā vibhoḥ .. 17..

Meaning: I’m clearly telling you in front of you that I’m guilty of a lot of things.
My faults are as measured as drops of dust in the rain of the almighty.


पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः ।
दयनीयो न हि क्वापि मदन्य इति भाति मे ॥ १८ ॥

pāpīyasāmahaṃ mukhyastvaṃ tu kāruṇikāgraṇīḥ .
dayanīyo na hi kvāpi madanya iti bhāti me .. 18..

Meaning: I am the chief of the sinners, but you are the foremost of the merciful.
It seems to me that there is no one to be pitied anywhere other than Me.


ईदृशं मां विलोक्यापि कृपालो ते मनो यदि ।
न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥ १९ ॥

īdṛśaṃ māṃ vilokyāpi kṛpālo te mano yadi .
na dravettarhi kiṃ vācyamadṛṣṭaṃ me tavāgrataḥ .. 19..

Meaning: If your mind is compassionate even after seeing me like this,
If he doesn’t run away, what can I say? I haven’t seen it in front of you.


त्वमेव सृष्टवान्सर्वान् दत्तात्रेय दयानिधे ।
वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥ २० ॥

tvameva sṛṣṭavānsarvāndattātreya dayānidhe .
vayaṃ dīnatarāḥ putrāstavākalpāḥ svarakṣaṇe .. 20..

Meaning: O Dattatreya, O treasure of mercy, You alone created all things.
We are your poorest sons and are unable to protect ourselves.


जयतु जयतु दत्तो देवसङ्घाभिपूज्यो
जयतु जयतु भद्रो भद्रदो भावुकेज्यः ।
जयतु जयतु नित्यो निर्मलज्ञानवेद्यो
जयतु जयतु सत्यः सत्यसन्धोऽनवद्यः ॥ २१ ॥

jayatu jayatu datto devasaṅghābhipūjyo
jayatu jayatu bhadro bhadrado bhāvukejyaḥ .
jayatu jayatu nityo nirmalajñānavedyo
jayatu jayatu satyaḥ satyasaṃdho’navadyaḥ .. 21..

Meaning: Victory, victory, Datto, worshiped by the hosts of gods
May Bhadra, the giver of good fortune, be victorious.
May the eternal altar of pure knowledge be victorious
May the truthful, the faultless, the truthful, be victorious.


यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे ।
दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥ २२ ॥

yadyahaṃ tava putraḥ syāṃ pitā mātā tvameva me .
dayāstanyāmṛtenāśu mātastvamabhiṣiñca mām .. 22..

Meaning: If I were your son, you would be my father and mother.
O mother, please consecrate me immediately with the nectar of your merciful breasts.


ईशाभिन्ननिमित्तोपादनात्स्रष्टुरस्य ते ।
जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥ २३ ॥

īśābhinnanimittopādanātsraṣṭurasya te .
jagadyone suto nāhaṃ datta māṃ paripāhyataḥ .. 23..

Meaning: By presenting a different cause from the Lord, you are the Creator.
I am not a son in the womb of the universe, but you are protecting me


तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो ।
क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥ २४ ॥

tava vatsasya me vākyaṃ sūktaṃ vā’sūktamapyaho .
kṣantavyaṃ me’parādhaśca tvatto’nyā na gatirhi me .. 24..

Meaning: Oh, I’m not sure if I’m going to hear your calf’s words or not.
Please forgive me for my offense, for I have no refuge other than You.


अनन्यगतिकस्यास्य बालस्य मम ते पितः ।
न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥ २५ ॥

ananyagatikasyāsya bālasya mama te pitaḥ .
na sarvathocitopekṣā doṣāṇāṃ gaṇanāpi ca .. 25..

Meaning: You are my father, this child of exclusive movement.
It is not necessary to ignore the faults in any way


अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे ।
भवन्ति किं करोमीश करुणावरुणालय ॥ २६ ॥

ajñānitvādakalpatvāddoṣā mama pade pade .
bhavanti kiṃ karomīśa karuṇāvaruṇālaya .. 26..

Meaning: Because of ignorance and incompetence, I am at fault at every step.
O Lord, O abode of the merciful Varuṇa, what can I do for them?


अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् ।
पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥ २७ ॥

athāpi me’parādhaiścedāyāsyantarviṣādatām .
padāhatārbhakeṇāpi mātā ruṣyati kiṃ bhuvi .. 27..

Meaning: Yet, if you are guilty of my faults, you will become depressed within me.
Why on earth would a mother be angry with her child who has kicked her?


रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च ।
माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥ २८ ॥

raṅkamaṅkagataṃ dīnaṃ tāḍayantaṃ padena ca .
mātā tyajati kiṃ bālaṃ pratyutāśvāsayatyaho .. 28..

Meaning: The wretched man was lying on his lap and beating him with his foot
Why does a mother abandon her child? On the contrary, she consoles him.


तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो ।
अहहा बत दीनस्य त्वां विना मम का गतिः ॥ २९ ॥

tādṛśaṃ māmakalpaṃ cennāśvāsayasi bho prabho .
ahahā bata dīnasya tvāṃ vinā mama kā gatiḥ .. 29..

Meaning: O Lord, if You do not console me, who am in such a state of distress,
Ah, alas, what is the fate of me, a wretched man, without you?


शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् ।
लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥ ३० ॥

śiśurnāyaṃ śaṭhaḥ svārthītyapi nāyātu te’ntaram .
loke hi kṣudhitā bālāḥ smaranti nijamātaram .. 30..

Meaning: Don’t let the fact that the baby is not a cheater or a selfish person come to your rescue.
In this world, when children are hungry, they remember their mothers.


जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः ।
त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥ ३१ ॥

jīvanaṃ bhinnayoḥ pitrorloka ekatarācchiśoḥ .
tvaṃ tūbhayaṃ datta mama mā’stu nirdayatā mayi .. 31..

Meaning: The life of a child is different from that of two different parents.
Please give me both. Please do not be merciless to me.


स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो ।
ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥ ३२ ॥

stavanena na śakto’smi tvāṃ prasādayituṃ prabho .
brahmādyāścakitāstatra mando’haṃ śaknuyāṃ katham .. 32..

Meaning: O Lord, I am unable to appease You with my prayers.
Lord Brahmā and others were astonished at this, but how could I be so slow?


दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥ ३३ ॥

datta tvadbālavākyāni sūktāsūktāni yāni ca .
tāni svīkuru sarvajña dayālo bhaktabhāvana .. 33..

Meaning: Give me the words of your childhood and the Vedic mantras.
O omniscient, merciful and protector of Your devotees, please accept them.


ये त्वा शरणमापन्नाः कृतार्था अभवन्हि ते ।
एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥ ३४ ॥

ye tvā śaraṇamāpannāḥ kṛtārthā abhavanhi te .
etadvicārya manasā datta tvāṃ śaraṇaṃ gataḥ .. 34..

Meaning: Those who have taken refuge in You have been satisfied.
Thinking about this in my mind, O Datta, I have taken shelter of You.


त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः ।
इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥ ३५ ॥

tvanniṣṭhāstvatparā bhaktāstava te sukhabhāginaḥ .
iti śāstrānurodhena datta tvāṃ śaraṇaṃ gataḥ .. 35..

Meaning: Those who are faithful to You and devoted to You are Your devotees and share in Your happiness
Thus, in accordance with the scriptures, I have taken shelter of You, O Datta.


स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः ।
इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥ ३६ ॥

svabhaktānanugṛhṇāti bhagavān bhaktavatsalaḥ .
iti sañcitya sañcitya kathañciddhārayāmyasūn .. 36..

Meaning: The Supreme Personality of Godhead is very merciful to His devotees.
After thinking about this, I somehow managed to hold my breath.


त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् ।
तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥ ३७ ॥

tvadbhaktastvadadhīno’hamasmi tubhyaṃ samarpitam .
tanuṃ mano dhanaṃ cāpi kṛpāṃ kuru mamopari .. 37..

Meaning: I am Your devotee, Your subject, and I have surrendered myself to You.
Please be kind to me with your body, mind and wealth.


त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् ।
कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥ ३८ ॥

tvayi bhaktiṃ naiva jāne na jāne’rcanapaddhatim .
kṛtaṃ na dānadharmādi prasādaṃ kuru kevalam .. 38..

Meaning: I do not know how to worship You, nor do I know how to worship You.
I have not done charity, religious duties or anything else. Please do me a favor.


ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः ।
गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥ ३९ ॥

brahmacaryādi nācīrṇaṃ nādhītā vidhitaḥ śrutiḥ .
gārhasthyaṃ vidhinā datta na kṛtaṃ tatprasīda me .. 39..

Meaning: Celibacy and other rituals were not torn apart, nor were the scriptures studied in accordance with the prescribed rituals.
I have given you household duties according to the prescribed rituals, but I have not done so. Please be merciful to me.


न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् ।
न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥ ४० ॥

na sādhusaṅgamo me’sti na kṛtaṃ vṛddhasevanam .
na śāstraśāsanaṃ datta kevalaṃ tvaṃ dayāṃ kuru .. 40..

Meaning: I have never associated with the saintly, nor have I served the elderly.
Don’t give me the command of the scriptures, just show me mercy.


ज्ञातेऽपि धर्मे न हि मे प्रवृत्तिः
ज्ञातेऽप्यधर्मे न ततो निवृत्तिः ।
श्रीदत्तनाथेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ ४१ ॥

jñāte’pi dharme nahi me pravṛtti- rjñāte’pyadharme na tato nivṛttiḥ ..
śrīdattanāthena hṛdi sthitena yathā niyukto’smi tathā karomi .. 41..

Meaning: I have no instinct in religion, even though I know it-
Even if irreligion is known, there is no renunciation of it.
By Sri Datta Nath in the heart
I do as I am commanded to do.


कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥ ४२ ॥

kṛtiḥ sevā gatiryātrā smṛtiścintā stutirvacaḥ .
bhavantu datta me nityaṃ tvadīyā eva sarvathā .. 42..

Meaning: Work, service, movement, journey, memory, worry, praise, words.
May they always be given to me and always be yours in every way.


प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् ।
श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥ ४३ ॥

pratijñā te na bhaktā me naśyantīti suniścitam .
śrīdatta citta ānīya jīvanaṃ dhārayāmyaham .. 43..

Meaning: Your promise is certainly not destroyed by My devotees.
Bringing my mind to Śrī Datta, I sustain my life.


दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् ।
अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥ ४४ ॥

datto’haṃ te mayetīśa ātmadānena yo’bhavat .
anasūyātriputraḥ sa śrīdattaḥ śaraṇaṃ mama .. 44..

Meaning: O Lord, by giving myself to You, I have given myself to You.
That Śrīdatta, the son of Anasuyatri, is my shelter.


कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥ ४५ ॥

kārtavīryārjunāyādādyogardhimubhayīṃ prabhuḥ .
avyāhatagatiṃ cāsau śrīdattaḥ śaraṇaṃ mama .. 45..

Meaning: The Lord gave both of them to Kartavīrya and Arjuna.
That Śrīdatta, whose movement is unhindered, is my refuge.


आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् ।
योऽदादाचार्यवर्यः स श्रीदत्तः शरणं मम ॥ ४६ ॥

ānvīkṣikīmalarkāya vikalpatyāgapūrvakam .
yo’dādācāryavaryaḥ sa śrīdattaḥ śaraṇaṃ mama .. 46..

Meaning: Before relinquishing the alternative to the intellectual, Malarka.
The great ācārya who gave me this gift, Śrīdattā, takes refuge in me.


चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणम् ।
ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥ ४७ ॥

caturviṃśatigurvāptaṃ heyopādeyalakṣaṇaṃ .
jñānaṃ yo yadave’dātsa śrīdattaḥ śaraṇaṃ mama .. 47..

Meaning: Twenty-four Gurus have obtained the characteristics of Heyopadeya.
Śrīdattā, who gave knowledge to the Yadavas, is my shelter.


मदालसागर्भरत्नालर्काय प्राहिणोच्च यः ।
योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥ ४८ ॥

madālasāgarbharatnālarkāya prāhiṇocca yaḥ .
yogapūrvātmavijñānaṃ śrīdattaḥ śaraṇaṃ mama .. 48..

Meaning: He who sent the jewel of the womb of Madalasa to the sun.
Śrīdatta, the self-knowledge preceding yoga, is my shelter.


आयुराजाय सत्पुत्रं सेवाधर्मपराय यः ।
प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥ ४९ ॥

āyurājāya satputraṃ sevādharmaparāya yaḥ .
pradadau sadgatiṃ caiṣa śrīdattaḥ śaraṇaṃ mama .. 49..

Meaning: He gave a good son to the king of life, who was devoted to service and religious duties.
He gave me the path of goodness and this Śrīdatta is my shelter.


लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् ।
विद्यास्तच्छ्राद्धभुग्यः स श्रीदत्तः शरणं मम ॥ ५० ॥

lokopakṛtaye viṣṇudattaviprāya yo’rpayat .
vidyāstacchrāddhabhugyaḥ sa śrīdattaḥ śaraṇaṃ mama .. 50..

Meaning: He offered it to the brāhmaṇa given to him by Lord Viṣṇu for the benefit of the world.
That Śrīdattā, who is the enjoyer of that shrāddha, is my shelter.


भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् ।
राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥ ५१ ॥

bhartrā sahānugamanavidhiṃ yaḥ prāha sarvavit .
rāmamātre reṇukāyai śrīdattaḥ śaraṇaṃ mama .. 51..

Meaning: The omniscient one who explained the method of accompanying her husband
O mother of Rama, I take refuge in Śrīdatta, the goddess of fortune.


समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः ।
मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥ ५२ ॥

samūlamāhnikaṃ karma somakīrtinṛpāya yaḥ .
mokṣopayogi sakalaṃ śrīdattaḥ śaraṇaṃ mama .. 52..

Meaning: He performed the entire daily ritualistic ceremonies for the king of Somakīrti.
O Lord Śrī Datta, who is the source of all liberation, I take shelter of You.


नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् ।
तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥ ५३ ॥

nāmadhāraka bhaktāya nirviṇṇāya vyadarśayat .
tuṣṭaḥ stutyā svarūpaṃ sa śrīdattaḥ śaraṇaṃ mama .. 53..

Meaning: The holder of the name showed it to the devotee who was desperate.
Satisfied with his form by praise, he is the Śrīdattā, my refuge.


यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः ।
गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥ ५४ ॥

yaḥ kalibrahmasaṃvādamiṣeṇāha yugasthitīḥ .
gurusevāṃ ca siddhā”syācchrīdattaḥ śaraṇaṃ mama .. 54..

Meaning: He who describes the conditions of the ages in the conversation between Kali and Brahmā
May the service of the spiritual master be perfected I take refuge in Śrī Datta


दुर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः ।
नानावतारधारी स श्रीदत्तः शरणं मम ॥ ५५ ॥

durvāsaḥśāpamāśrutya yo’mbarīṣārthamavyayaḥ .
nānāvatāradhārī sa śrīdattaḥ śaraṇaṃ mama .. 55..

Meaning: Hearing the curse of Durvāsā, who was inexhaustible for the sake of Ambarīṣa,
That Śrīdatta, who assumes various incarnations, is my shelter.


अनसूयासतीदुग्धास्वादायेव त्रिरूपतः ।
अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥ ५६ ॥

anasūyāsatīdugdhāsvādāyeva trirūpataḥ .
avātaradajo yo’pi śrīdattaḥ śaraṇaṃ mama .. 56..

Meaning: It is like the taste of milk without envy and chastity in three forms.
The unborn Lord Śrī Datta, who descended from the fire, is my shelter.


पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् ।
श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥ ५७ ॥

pīṭhāpure yaḥ sumatibrāhmaṇībhaktito’bhavat .
śrīpādastatsutastrātā śrīdattaḥ śaraṇaṃ mama .. 57..

Meaning: He was born in Pīṭhāpura and was a devoted brāhmaṇa.
Śrīpāda, the son of Śrīpada, is the protector and Śrīdatta is my shelter.


प्रकाशयामास सिद्धमुखात्स्थापनमादितः ।
महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥ ५८ ॥

prakāśayāmāsa siddhamukhātsthāpanamāditaḥ .
mahābaleśvarasyaiṣa śrīdattaḥ śaraṇaṃ mama .. 58..

Meaning: From the mouth of the Siddha, the Lord revealed Himself from the beginning of His installation.
This Śrīdatta, the lord of the mighty forces, is my shelter.


चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् ।
लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥ ५९ ॥

caṇḍālyapi yato muktā gokarṇe tatra yo’vasat .
liṅgatīrthamaye tryabdaṃ śrīdattaḥ śaraṇaṃ mama .. 59..

Meaning: The one who lived in Gokarṇa, where even the Chandālī woman was freed from her sins,
Śrīdattā has been my shelter for three years in the holy place of the limbs.


कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् ।
यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥ ६० ॥

kṛṣṇādvīpe kurupure kuputraṃ jananīyutam .
yo hi mṛtyorapācchrīpācchrīdattaḥ śaraṇaṃ mama .. 60..

Meaning: On the island of Kṛṣṇa, in the city of Kuru, there was a bad son and a mother.
He who has saved me from death and who has given me the goddess of fortune is my shelter.


रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः ।
तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥ ६१ ॥

rajakāyāpi dāsyanyo rājyaṃ kurupure prabhuḥ .
tiro’bhūdajñadṛṣṭyā sa śrīdattaḥ śaraṇaṃ mama .. 61..

Meaning: The lord of the Kurus will also give the kingdom to Rajaka.
That Śrīdattā, who disappeared from the sight of ignorance, is my shelter.


विश्वासघातिनश्चोरान्स्वभक्तघ्नान्निहत्य यः ।
जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥ ६२ ॥

viśvāsaghātinaścorānsvabhaktaghnānnihatya yaḥ .
jīvayāmāsa bhaktaṃ sa śrīdattaḥ śaraṇaṃ mama .. 62..

Meaning: He who kills thieves who betray his trust and who kill his devotees
That Śrīdatta, who brought my devotee back to life, is my shelter.


करञ्जनगरेऽम्बायाः प्रदोषव्रतसिद्धये ।
योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥ ६३ ॥

karañjanagare’mbāyāḥ pradoṣavratasiddhaye .
yo’bhūtsuto nṛharyākhyaḥ śrīdattaḥ śaraṇaṃ mama .. 63..

Meaning: In the city of Karanjana, I went to fulfill my mother’s dawn vow.
Śrīdatta, whose son was known as Nṛhari, is my shelter.


मूको भूत्वा व्रतात्पश्चाद्वदन्वेदान्स्वमातरम् ।
प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥ ६४ ॥

mūko bhūtvā vratātpaścādvadanvedānsvamātaram .
pravrajan bodhayāmāsa śrīdattaḥ śaraṇaṃ mama .. 64..

Meaning: After observing the vow, he became dumb and spoke the Vedas to his mother.
When he was about to leave, Śrīdattā awakened him to take shelter of me.


काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् ।
वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥ ६५ ॥

kāśīvāsī sa saṃnyāsī nirāśīṣṭvaprado vṛṣam .
vaidikaṃ viśadīkurvan śrīdattaḥ śaraṇaṃ mama .. 65..

Meaning: The sanyasi who lived in Kāśī offered a bull without hope
Śrīdatta, who explains the Vedic literature, is my shelter.


भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् ।
जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥ ६६ ॥

bhūmiṃ pradakṣiṇīkṛtya saśiṣyo vīkṣya mātaram .
jahāra dvijaśūlārtiṃ śrīdattaḥ śaraṇaṃ mama .. 66..

Meaning: He circumambulated the ground and looked at his mother with his disciple.
Śrīdatta took refuge in me by taking away the pain of the trident of a brāhmaṇa.


शिष्यत्वेनोररीकृत्य सायन्देवं ररक्ष यः ॥
भीते च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥ ६७ ॥

śiṣyatvenorarīkṛtya sāyaṃdevaṃ rarakṣa yaḥ ..
bhīte ca krūrayavanācchrīdattaḥ śaraṇaṃ mama .. 67..

Meaning: He who protected the evening god by making him his disciple
Frightened by the cruel Yavanas, Śrīdatta took refuge in me.


प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् ।
सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥ ६८ ॥

prerayattīrthayātrāyai tīrtharūpo’pi yaḥ svakān .
samyagdharmamupādiśya śrīdattaḥ śaraṇaṃ mama .. 68..

Meaning: He who, even in the form of a holy place, encourages his own people to go on pilgrimages.
Having taught me the perfect religious principles, Śrī Datta is my shelter.


सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः ।
स्थित्वोद्दधार मूढो यः श्रीदत्तः शरणं मम ॥ ६९ ॥

saśiṣyaḥ paryalīkṣetre vaidyanāthasamīpataḥ .
sthitvoddadhāra mūḍho yaḥ śrīdattaḥ śaraṇaṃ mama .. 69..

Meaning: He was with his disciple in the field of Paryali near Vaidyanath
The foolish Śrīdatta who stood up and lifted me up is my shelter.


विद्वत्सुतमविद्यं यो आगतं लोकनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥ ७० ॥

vidvatsutamavidyaṃ yo āgataṃ lokaninditam .
chinnajihvaṃ budhaṃ cakre śrīdattaḥ śaraṇaṃ mama .. 70..

Meaning: He who came to be the son of a learned man, ignorant, and condemned by the world.
Mercury, whose tongue was cut off, took refuge in me.


नृसिंहवाटिकास्थो यः प्रददौ शाकभुङ्निधिम् ।
दरिद्रब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ७१ ॥

nṛsiṃhavāṭikāstho yaḥ pradadau śākabhuṅ-nidhim .
daridrabrāhmaṇāyāsau śrīdattaḥ śaraṇaṃ mama .. 71..

Meaning: He was in the garden of Nṛsiṁhadeva and gave away the treasure of eating vegetables.
This poor brāhmaṇa, Śrīdatta, is my shelter.


भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् ।
चकार वरदं क्षेत्रं श्रीदत्तः शरणं मम ॥ ७२ ॥

bhaktāya tristhalīyātrāṃ darśayāmāsa yaḥ kṣaṇāt .
cakāra varadaṃ kṣetraṃ sa śrīdattaḥ śaraṇaṃ mama .. 72..

Meaning: He who instantly showed His devotee the journey to the three worlds.
That Śrīdattā who made the field bestower of boons is my shelter


प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः ।
ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥ ७३ ॥

pretārtiṃ vārayitvā yo brāhmaṇyai bhaktibhāvitaḥ .
dadau putrau sa gatidaḥ śrīdattaḥ śaraṇaṃ mama .. 73..

Meaning: He who prevents the suffering of the dead and who is devoted to the brāhmaṇa
He gave me two sons and gave me the path to Śrīdattā. I take refuge in him.


तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् ।
मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥ ७४ ॥

tattvaṃ yo mṛtaputrāyai bodhayitvāpyajīvayat .
mṛtaṃ kalpadrumasthaḥ sa śrīdattaḥ śaraṇaṃ mama .. 74..

Meaning: The truth is that he enlightened his dead son and brought him back to life.
That Śrīdatta who is dead in the Kalpa tree is my refuge


दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः ।
दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥ ७५ ॥

dohayāmāsa bhikṣārthaṃ yo vandhyāṃ mahiṣīṃ prabhuḥ .
dāridryadāvadāvaḥ sa śrīdattaḥ śaraṇaṃ mama .. 75..

Meaning: The Lord milked a barren buffalo for almsgiving.
That Śrīdatta who is the source of all poverty is my refuge


राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे ।
ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥ ७६ ॥

rājaprārthita etyāsthānmaṭhe yo gāṇagāpure .
brahmarakṣaḥ samuddhartā śrīdattaḥ śaraṇaṃ mama .. 76..

Meaning: He was prayed to by the king in the monastery of Gangapura.
Brahmaraksha, the saviour, Śrīdatta, is my shelter.


विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः ।
गर्वहा दर्शयद्यः स श्रीदत्तः शरणं मम ॥ ७७ ॥

viśvarūpaṃ nindakāya śibikāsthaḥ svalaṅkṛtaḥ .
garvahā darśayadyaḥ sa śrīdattaḥ śaraṇaṃ mama .. 77..

Meaning: He was well adorned in a carriage for the blasphemer Visvaroopa.
He who showed me the destroyer of pride is Śrīdatta I take refuge in him


त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ ।
बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥ ७८ ॥

trivikrameṇa cānītau garvitau brāhmaṇadviṣau .
bodhayāmāsa tau yaḥ sa śrīdattaḥ śaraṇaṃ mama .. 78..

Meaning: The two proud enemies of the brāhmaṇas were brought by Trivikrama
The one who awakened them both, Śrīdatta, is my shelter.


उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः ।
विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥ ७९ ॥

uktvā caturvedaśākhātadaṅgādikamīśvaraḥ .
vipragarvaharo yaḥ sa śrīdattaḥ śaraṇaṃ mama .. 79..

Meaning: After speaking about the branches of the four Vedas, Lord Śrī Kṛṣṇa explained the Vedas.
Śrīdattā, who destroys the pride of brāhmaṇas, is my shelter.


सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ ।
यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥ ८० ॥

saptajanmavidaṃ saptarekhollaṅghanato dadau .
yo hīnāya śrutisphūrtiḥ śrīdattaḥ śaraṇaṃ mama .. 80..

Meaning: He gave the seven births to the seven lines of the crossing.
I take refuge in the Śrīdattā, who is the source of all hearing for the destitute.


त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः ।
वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥ ८१ ॥

trivikramāyāha karmagatiṃ dattavidā punaḥ .
viyuktaṃ patitaṃ cakre śrīdattaḥ śaraṇaṃ mama .. 81..

Meaning: The knower of the path of action again told Trivikrama.
When I was separated and fallen down, Śrīdatta took refuge in me.


रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् ।
उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥ ८२ ॥

rakṣase vāmadevena bhasmamāhātmyamudgatim .
uktāṃ trivikramāyāha śrīdattaḥ śaraṇaṃ mama .. 82..

Meaning: You are protecting the greatness of the ashes by Vāmadeva.
Śrīdattā said to Trivikrama, “I take shelter of you.”


गोपीनाथसुतो रुग्णो मृतस्तत्स्त्री शुशोच ताम् ।
बोधयामास यो योगी श्रीदत्तः शरणं मम ॥ ८३ ॥

gopīnāthasuto rugṇo mṛtastatstrī śuśoca tām .
bodhayāmāsa yo yogī śrīdattaḥ śaraṇaṃ mama .. 83..

Meaning: When the son of Gopīnātha became ill and died, the woman lamented for him.
The yogi who enlightened me, Śrīdatta, takes shelter of me.


गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः ।
रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥ ८४ ॥

gurvagastyarṣisaṃvādarūpaṃ strīdharmamāha yaḥ .
rūpāntareṇa sa prājñaḥ śrīdattaḥ śaraṇaṃ mama .. 84..

Meaning: He described the religious duties of women in the form of a conversation between the spiritual master and the sage Agastya.
That wise Śrīdatta in his transformation is my refuge


विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः ।
अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥ ८५ ॥

vidhavādharmamādiśyānugamaṃ cākṣabhasmadaḥ .
ajīvayanmṛtaṃ vipraṃ śrīdattaḥ śaraṇaṃ mama .. 85..

Meaning: He taught the irreligious duties of widows and followed them.
Śrīdatta, who brought back to life a dead brāhmaṇa, is my shelter.


वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट् कृतम् ।
प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥ ८६ ॥

veśyāsatyai tu rudrākṣamāhātmyayutamīṭ-kṛtam .
prasādaṃ prāha yaḥ satyai śrīdattaḥ śaraṇaṃ mama .. 86..

Meaning: For the prostitute Satya, the Rudraksha is made of meat with the Mahatmya.
Śrīdattā, who spoke truthfully about his mercy, is my shelter.


शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् ।
सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥ ८७ ॥

śatarudrīyamāhātmyaṃ mṛtarāṭ sutajīvanam .
satyai śaśaṃsa sa guruḥ śrīdattaḥ śaraṇaṃ mama .. 87..

Meaning: The greatness of the Śatarudrīya is the life of the dead king and his son.
That spiritual master, Śrīdatta, truthfully told me that I had taken refuge in him.


कचाख्यानं स्त्रियो मन्त्रानर्हतार्थसुभाग्यदम् ।
सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥ ८८ ॥

kacākhyānaṃ striyo maṃtrānarhatārthasubhāgyadam .
somavrataṃ ca yaḥ prāha śrīdattaḥ śaraṇaṃ mama .. 88..

Meaning: The story of Kacha is a mantra for women who deserve wealth and good fortune.
Śrīdattā, who spoke of the Soma-vrata, is my shelter.


ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् ।
शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ८९ ॥

brāhmaṇyā duḥsvabhāvaṃ yo nivāryāhnikamuttamam .
śaśaṃsa brāhmaṇāyāsau śrīdattaḥ śaraṇaṃ mama .. 89..

Meaning: He who prevents the evil nature of a brāhmaṇa from doing the best of daily rituals
Śrīdatta explained to the brāhmaṇa that he had taken refuge in him.


गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया ।
क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥ ९० ॥

gārhasthadharmaṃ viprāya pratyavāyajihāsayā .
kramamuktyai ya ūce sa śrīdattaḥ śaraṇaṃ mama .. 90..

Meaning: The household duties of the brāhmaṇa were to be repaid in return.
Śrīdattā, who spoke to me for the liberation of order, is my shelter.


त्रिपुम्पर्याप्तपाकेन भोजयामास यो नृणाम् ।
सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥ ९१ ॥

tripuṃparyāptapākena bhojayāmāsa yo nṛṇām .
siddhaścatuḥsahasrāṇi śrīdattaḥ śaraṇaṃ mama .. 91..

Meaning: He fed the three men with enough cooking.
The four thousand Siddhas, Śrīdattā, are my shelter.


अश्वत्थसेवामादिश्य पुत्रौ योऽदात्फलप्रदः ।
चित्रकृद्वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥ ९२ ॥

aśvatthasevāmādiśya putrau yo’dātphalapradaḥ .
citrakṛd-vṛddhavandhyāyai śrīdattaḥ śaraṇaṃ mama .. 92..

Meaning: He ordered the service of the peach tree and gave it to his sons, who were rewarded.
I take refuge in Śrīdatta, the painter, the old barren woman.


कारयित्वा शुष्ककाष्ठसेवां तद्वृक्षतां नयन् ।
विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥ ९३ ॥

kārayitvā śuṣkakāṣṭhasevāṃ tad-vṛkṣatāṃ nayan .
viprakuṣṭhaṃ jahārāsau śrīdattaḥ śaraṇaṃ mama .. 93..

Meaning: They made the dry wood service and took it to the tree.
Śrīdatta, who took away the leprosy of a brāhmaṇa, is my shelter.


भजन्तं कष्टतोऽप्याह सायन्देवं परीक्ष्य यः ।
गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥ ९४ ॥

bhajantaṃ kaṣṭato’pyāha sāyaṃdevaṃ parīkṣya yaḥ .
gurusevāvidhānaṃ sa śrīdattaḥ śaraṇaṃ mama .. 94..

Meaning: He who examined the evening god, who was worshiping him with great difficulty, spoke to him.
That Śrīdattā, who is the method of serving the spiritual master, is my refuge.


शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् ।
सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥ ९५ ॥

śivatoṣakarīṃ kāśīyātrāṃ bhaktāya yo’vadat .
savidhiṃ vihitāṃ tvaṣṭrā śrīdattaḥ śaraṇaṃ mama .. 95..

Meaning: He who told his devotee about the pilgrimage to Kāśī, which pleased Lord Śiva.
Tvaṣṭā, the goddess of fortune, who has prescribed the rituals, is my shelter.


कौण्डिण्यधर्मविहितमनन्तव्रतमाह यः ।
कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥ ९६ ॥

kauṇḍiṇyadharmavihitamanaṃtavratamāha yaḥ .
kārayāmāsa tadyo’pi śrīdattaḥ śaraṇaṃ mama .. 96..

Meaning: He who observed the infinite vow prescribed by the Kauṇḍiṇī religious system
Śrīdattā, who had done this, also took refuge in me.


श्रीशैलं तन्तुकायासौ योगगत्या व्यदर्शयत् ।
शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥ ९७ ॥

śrīśailaṃ taṃtukāyāsau yogagatyā vyadarśayat .
śivarātrivratāhe sa śrīdattaḥ śaraṇaṃ mama .. 97..

Meaning: He showed me the mountain of the goddess of fortune in a fibrous body with a yogic movement.
On the day of the Shivaratri vow, that Śrīdatta is my shelter.


ज्ञापयित्वाप्यर्मत्यत्वं स्वस्य दृष्ट्या चकार यः ।
विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥ ९८ ॥

jñāpayitvāpyarmatyatvaṃ svasya dṛṣṭyā cakāra yaḥ .
vikuṣṭhaṃ nandiśarmāṇaṃ śrīdattaḥ śaraṇaṃ mama .. 98..

Meaning: He who, though he had been informed, made himself a man in his own eyes.
I take shelter of Vikushta, Nandi Sharma and Śrīdatta.


नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् ।
दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥ ९९ ॥

narakesariṇe svapne svaṃ kalleśvaraliṅgagam .
darśayitvānujagrāha śrīdattaḥ śaraṇaṃ mama .. 99..

Meaning: In a dream, the lion of hell saw himself in the form of the Lord of the universe.
Śrīdatta showed me his younger brother and took refuge in me.


अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः ।
दीपावल्युत्सवेऽभूत्स श्रीदत्तः शरणं मम ॥ १०० ॥

aṣṭamūrtidharo’pyaṣṭagrāmago bhaktavatsalaḥ .
dīpāvalyutsave’bhūtsa śrīdattaḥ śaraṇaṃ mama .. 100..

Meaning: He also bears eight idols and goes to eight villages and is very affectionate to his devotees.
That Śrīdatta appeared on the occasion of the Dipavali festival and is my shelter.


अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः ।
धान्यं शूद्राय योऽदात्स श्रीदत्तः शरणं मम ॥ १०१ ॥

apakvaṃ chedayitvāpi kṣetre śataguṇaṃ tataḥ .
dhānyaṃ śūdrāya yo’dātsa śrīdattaḥ śaraṇaṃ mama .. 101..

Meaning: Even if the immature fruit is cut down in the field it is still a hundredfold
Śrīdattā, who gave grain to a śūdra, is my shelter.


गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् ।
भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥ १०२ ॥

gāṇagāpurake kṣetre yo’ṣṭatīrthānyadarśayat .
bhaktebhyo bhīmarathyāṃ sa śrīdattaḥ śaraṇaṃ mama .. 102..

Meaning: He showed me eight holy places in the area of ​​Gāṅgāpura.
That Śrīdattā, who is on the path of Bhīma, is my shelter from His devotees.


पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः ।
म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥ १०३ ॥

pūrvadattavarāyādādrājyaṃ sphoṭakaruggharaḥ .
mlecchāya dṛṣṭiṃ ceṣṭaṃ sa śrīdattaḥ śaraṇaṃ mama .. 103..

Meaning: The kingdom was given to him by the boon he had given him in the past
That Śrīdatta who gave his sight to the mlechha is my refuge


श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः ।
कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥ १०४ ॥

śrīśailayātrāmiṣeṇa varadaḥ puṣpapīṭhagaḥ .
kalau tiro’bhavadyaḥ sa śrīdattaḥ śaraṇaṃ mama .. 104..

Meaning: The bestower of boons went to the flower seat with the meat of the pilgrimage to the mountain of Sri.
That Śrīdatta who disappeared in the Age of Kali is my shelter.


निद्रामातृपुरेऽस्य सह्यशिखरे पोठं मिमङ्क्षापुरे
काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे ।
पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे
गान्धर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥ १०५ ॥

nidrāmātṛpure’sya sahyaśikhare poṭhaṃ mimaṃkṣāpure
kāśyākhye karahāṭake’rghyamavare bhikṣāsya kolāpure .
pāñcāle bhujirasya viṭhṭhalapure patraṃ vicitraṃ pure
gāṃdharve yujirācamaḥ kurupure dūre smṛto nāntare .. 105..

Meaning: Sleep in the city of his mother on the peak of Sahya and Poth in the city of Mimanksha
In the city of Kāśya, in the city of Kāśya, there is a place where arghya is offered to the almsgivers.
The leaf of Bhujira in Panchala is strange in Vitthalpura
In the Gandharva dynasty, Yujirācama is mentioned in the city of Kuru, not far away.


अमलकमलवक्त्रः पद्मपत्राभनेत्रः
परविरतिकलत्रः सर्वथा यः स्वतन्त्रः ।
स च परमपवित्रः सत्कमण्डल्वमत्रः
परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥ १०६ ॥

amalakamalavaktraḥ padmapatrābhanetraḥ
paraviratikalatraḥ sarvathā yaḥ svatantraḥ .
sa ca paramapavitraḥ satkamaṇḍalvamatraḥ
paramaruciragātro yo’nasūyātriputraḥ .. 106..

Meaning: He has a face like a lotus and eyes like lotus petals
A woman who is separated from others is completely free.
And that is the most sacred Satkamandavamatra
He was the son of Anasuyatri and had a very beautiful body.


नमस्ते समस्तेष्टदात्रे विधात्रे
नमस्ते समस्तेडिताघौघहर्त्रे ।
नमस्ते समस्तेङ्गितज्ञाय भर्त्रे
नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥ १०७ ॥

namaste samasteṣṭadātre vidhātre
namaste samasteḍitāghaughahartre .
namaste samasteṅgitajñāya bhartre
namaste samasteṣṭakartre’kahartre .. 107..

Meaning: Obeisance to you, the giver of all desires, the creator
Obeisances to You, who remove the flood of sins that have been tormented by all.
O husband who knows all gestures, I salute you
Obeisances unto You, who perform all desires and never destroy them.


नमो नमस्तेऽस्तु पुरान्तकाय
नमो नमस्तेऽस्त्वसुरान्तकाय ।
नमो नमस्तेऽस्तु खलान्तकाय
दत्ताय भक्तार्तिविनाशकाय ॥ १०८ ॥

namo namaste’stu purāntakāya
namo namaste’stvasurāntakāya .
namo namaste’stu khalāntakāya
dattāya bhaktārtivināśakāya .. 108..

Meaning: Obeisance to you, O destroyer of the ancients
Obeisances to You, who destroy the demons.
Obeisance to you, O destroyer of the wicked
O Datta, you destroy the suffering of your devotees.


श्रीदत्त देवेश्वर मे प्रसीद
श्रीदत्त सर्वेश्वर मे प्रसीद ।
प्रसीद योगेश्वर देहि योगं
त्वदीयभक्तेः कुरु मा वियोगम् ॥ १०९ ॥

śrīdattadeveśvara me prasīda
śrīdattasarveśvara me prasīda .
prasīda yogeśvara dehi yogaṃ
tvadīyabhakteḥ kuru mā viyogam .. 109..

Meaning: Have mercy on Sri Dattadeveshwara
Have mercy on me, Sri Datta Sarveshwara.
Please, Lord of Yoga, give me yoga
Do not separate yourself from your devotees.


श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे
हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः ।
दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहं
श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥ ११० ॥

śrīdatto jayatīha dattamaniśaṃ dhyāyāmi dattena me
hṛcchuddhirvihitā tato’stu satataṃ dattāya tubhyaṃ namaḥ .
dattānnāsti parāyaṇaṃ śrutimataṃ dattasya dāso’smyaham .
śrīdatte parabhaktirastu mama bho datta prasīdeśvara .. 110..

Meaning: Sri Datta triumphs here, given, I meditate always on what has been given to me
May the heart be purified, and may it always be given to You. I offer my obeisances to You.
There is no other refuge for Datta, as the Vedas say, and I am the servant of Datta.
O Śrī Datta, please be merciful to me. O Datta, please be merciful to me.


इति श्री परमहंस परिव्राजकाचार्य श्री श्री श्री वासुदेवानन्द सरस्वती यति वरेण्य विरचितं श्री दत्त भावसुधारस स्तोत्रम् सम्पूर्णम् ।

.. iti śrī paramahaṃsa parivrājakācārya śrī śrī śrī vāsudevānanda sarasvatī yati vareṇya viracitaṃ śrī datta bhāvasudhārasa stotraṃ sampūrṇam ..

Meaning: This is the complete Śrī Datta Bhavasudharasa Stotram composed by Śrī Śrī Śrī Vāsudevananda Saraswati Yati Vareṇya, the ācārya of Śrī Paramahansa Parivrājaka.


 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply