Ganesha Gita
Stotras

Ganapati Atharvashirsha

Ganapati Atharvashirsha ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः । व्यशेम देवहितं यदायूः । Om Bhadram Karnnebhih Shrnnuyaama Devaah | Bhadram Pashyema-Akssabhir-Yajatraah | Sthirair-Anggais-Tussttuvaamsas-Tanuubhih | Vyashema Devahitam Yad-Aayuh | Meaning: Om, O Devas, May we Hear with our Ears what is Auspicious, May we See with our Eyes what is Auspicious and Adorable, May we be Prayerful (in Life) with Steadiness in our Bodies (and Minds), May we Offer our Lifespan allotted by the Devas (for the Service of God), स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Svasti […]

lord-ganesha-108-Names
Stotras

Ekaksara Ganpati kavacham

Ekaksara Ganpati kavacham   श्रीगणेशाय नमः || नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ namastasmai gaņēśāya sarvavighnavināśinē | kāryārambhēșu sarvēșu pūjito yaḥ surairapi || 1 || Meaning: I offer my respectful obeisances unto Lord Ganesha, who destroys all obstacles. He was worshiped even by the demigods at the beginning of all his […]

Ganesha Gita
Stotras

Ekadanta Stotram

Ekadanta Stotram   ॥ श्री एकदन्त स्तोत्रम् ॥   मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १ ॥ madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ | bhr̥gvādayaśca munaya ēkadantaṁ samāyayuḥ || 1 || Meaning: The demigods, whose faces were like those of Lord Viṣṇu, saw the demon Madasura well calmed down. […]

Stotras

Ucchista ganapati mantra

Ucchista ganapati mantra   नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम् । गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च ॥ १ ॥ namāmi dēvaṁ sakalārthadaṁ taṁ suvarṇavarṇaṁ bhujagōpavītam | gajānanaṁ bhāskaramēkadantaṁ lambōdaraṁ vāribhavāsanaṁ ca || 1 || Meaning: I bow to the God who gives all meanings He wore a golden arm-cow sash. Gajanana, the sun, the one-toothed […]