Dhyānam

ॐ मौनव्याख्या प्रकटितपरब्रह्मतत्वंयुवानं
वर्शिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः |
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं
स्वात्मरामं मुदितवदनं दक्षिणामूर्तिमीडे ‖ 1 ‖

oṃ maunavyākhyā prakaṭita parabrahmatatvaṃ yuvānaṃ
varśiṣṭhānte vasad ṛṣigaṇair āvṛtaṃ brahmaniṣṭhaiḥ |
ācāryendraṃ karakalita cinmudram ānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ‖ 1 ‖
Meaning: I revere Śrī Dakṣiṇāmūrti, the Young Guru, who teaches Brahman knowledge through silence and is surrounded by pupils who are themselves ṛṣis and Vedic experts. (I worship Śrī Dakṣiṇāmūrti, the teacher of teachers, whose hand is held in the symbol of knowledge (cin-mudrā), whose nature is completeness, who shows himself, and who is ever silent.

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् |
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ‖ 2 ‖

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ
sakalamunijanānāṃ jñānadātāramārāt |
tribhuvana guru mīśaṃ dakṣiṇāmūrtidevaṃ
janana maraṇa duḥkha cchedadakṣaṃ namāmi ‖ 2 ‖

Meaning: I prostrate myself before Śrī Dakṣiṇāmūrti, the teacher of the three worlds, the Lord, the destroyer of the afflictions of birth and death, who, seated beneath the banyan tree, offers knowledge to all the ṛṣis who have gathered near Him.


चित्रं वटतरोर्मूले वृद्धाः शिष्याः गुरुर्युवा |
गुरोस्तु मौनव्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ‖ 3 ‖

citraṃ vaṭatarormūle vṛddhāḥ śiṣyāḥ gururyuvā |
gurostu maunavyākhyānaṃ śiṣyās tu chinna saṃśayāḥ ‖ 3 ‖

Meaning: It’s just amazing! The elderly followers are gathered around the Guru beneath the tree. He instructed them in silence, yet all of the disciples’ misgivings were erased.


निधये सर्वविद्यानां भिषजे भवरोगिणाम् |
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ‖ 4 ‖

nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām |
gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ ‖ 4 ‖

Meaning: Salutations to Śrī Dakṣiṇāmūrti, the dwelling of all learning, the healer of all those suffering from the saṃsāra sickness, and the world’s teacher.


ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये |
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ‖ 5 ‖

oṃ namaḥ praṇavārthāya śuddhajñānaikamūrtaye |
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ‖ 5 ‖

Meaning: Salutations to Śrī Dakṣiṇāmūrti, who is ever pure and peaceful, the embodiment of pure knowledge, and who is nothing more than the suggestive meaning of Praṇava (Om) the Supreme.


चिदोघनाय महेशाय वटमूलनिवासिने |
सच्चिदानन्द रूपाय दक्षिणामूर्तये नमः ‖ 6 ‖

cidoghanāya maheśāya vaṭamūlanivāsine |
saccidānanda rūpāya dakṣiṇāmūrtaye namaḥ ‖ 6 ‖

Meaning: Salutations to Sri Dakshinamurthy, Who is Consciousness Solidified (as though). Salutations to Mahesha (the Great God), Salutations to the One Who Resides at the Banyan Tree’s Root (i.e. Base) (Vata). Salutations to SatChitAnanda’s incarnation (Existence, Consciousness, Bliss)


ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने |
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ‖ 7 ‖

īśvaro gururātmeti mūrtibheda vibhāgine |
vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ‖ 7 ‖

Meaning: Between the Guru, the Self, and God, there is no distinction. Obeisance to Lord Dakshinamurthy, the embodiment of the Supreme Self that pervades all of space.

Stotram

विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥

viśvaṃ darpaṇadṛśyamānanagarītulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivodbhūtaṃ yathā nidrayā.
yaḥ sākṣātkurute prabodhasamaye svātmānamevādvayaṃ
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye ॥ 1॥

Meaning: The divine teacher, Sri Dakshinamurthy, is this prostration to him who perceives his own immutable Self at the time of realisation, in which the Self alone plays as the universe of names and forms, like a city seen in a mirror, due to the maya power as if formed outside, as in a dream.


बीजस्यान्तरिवाङ्कुरो जगदिदं प्रानिर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥

bījasyāntarivāṅkuro jagadidaṃ prānirvikalpaṃ punaḥ
māyākalpitadeśakālakalanāvaicitryacitrīkṛtam .
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye ॥ 2॥

Meaning: He who, like a juggler or a great yogi, unrolls this universe just out of His own free will – the universe that, before creation, remained unmanifest like a future tree in a seed and has later projected Himself out to be the world of infinite variety, due to the delusory play of time and space, both maya products… This is a prostration before Sri Dakshinamurthy, the heavenly teacher.


यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३॥

yasyaiva sphuraṇaṃ sadātmakam asat kalpārthakaṃ bhāsate
sākṣāt tat-tvam-asīti veda vacasā yo bodhayaty āśritān .
yat sākṣāt karaṇād bhaven na punar āvṛttir bhavām bho nidhau
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 3॥

Meaning: He who, by the vedic commandment “That Thou Art,” imparts direct enlightenment to those who have surrendered to Him, and after the direct experience of which there is no longer any return to the “ocean” of worldly existence…. to Him, the divine teacher, Sri Dakshinamurty, is this prostration.


नानाच्छिद्र घटोदरस्थितमहा दीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४॥

nānācchidra ghaṭodara sthitamahā dīpaprabhā bhāsvaraṃ
jñānaṃ yasya tu cakṣur ādi karaṇa dvārā bahiḥ spandate .
jānāmīti tameva bhāntam anubhāty etat samastaṃ jagat
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 4॥

Meaning: He, whose intelligence “flashes” outdoors through the eyes and other sense organs, similar to the bright light of a large lamp placed in a jar with many holes, and whose flashing illuminates the entire universe of “things”… This is a prostration before Sri Dakshinamurthy, the heavenly teacher.


देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्ति विलास कल्पितमहा व्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥

dehaṃ prāṇam api-indriyāṇy api calāṃ buddhiṃ ca śūnyaṃ viduḥ
strī bāla-andha jaḍo pamāstvaham iti bhrāntā bhṛśaṃ vādinaḥ .
māyā śaktivilāsa kalpitamahā vyāmoha saṃhāriṇe
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 5॥

Meaning: He who, intellectually innocent as a woman-child-blind-idiot, considers reality as their body or their prana or their senses or their ever-changing intellect or as mere void and declares them to be the only reality through error (mis-conceptions), removes all the terrible misconceptions created by the deluding play of maya… This is a prostration before Sri Dakshinamurthy, the heavenly teacher.


राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥

rāhu grasta divākarendu sadṛśo māyā samācchādanāt
sanmātraḥ karaṇopasaṃharaṇato yo’bhūt suṣuptaḥ pumān .
prāgasvāpsamiti prabodhasamaye yaḥ pratyabhijñāyate
tasmai śrī gurumūrtaye nama idaṃ śrīd akṣiṇāmūrtaye ॥ 6॥

Meaning: He who enters a state of deep sleep and there becomes existence cloaked in maya, like the sun or the moon during eclipse, and who wakes up remembering to have slept… This is a prostration before Sri Dakshinamurthy, the heavenly teacher.


बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttāsv anuvartamānam aham ity antaḥ sphurantaṃ sadā .
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 7॥

Meaning: He who, through the auspicious sign of knowledge (jnana-mudra), reveals to his devotees His own Self—which persists in all stages of life (childhood, boyhood, youth, and old age), in all states (waking, dreaming, and deep sleep), and in all other circumstances—and who constantly manifests Himself inwardly as “I”… The prostration is to Him, Sri Dakshinamurthy, the celestial instructor.


विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥

viśvaṃ paśyati kārya kāraṇatayā sva svāmi saṃbandhataḥ
śiṣyācāryatayā tathaiva pitṛputrādyātmanā bhedataḥ .
svapne jāgrati vā ya eṣa puruṣo māyāparibhrāmitaḥ
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 8॥

Meaning: In the stage of waking and dreaming, He, who is the Purusa, spinning in maya, sees the world of cause-effect diversely associated as possessor and possession, father and son, and teacher and taught;… to Him, the divine teacher, Sri Dakshinamurthy, is this prostration.


भूरम्भां स्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥

bhūr ambhāṃsy analo’nilo’mbaram aharnātho himāṃśuḥ pumān
ityābhāti carācara ātmakamidaṃ yasyaiva mūrtyaṣṭakam .
nānyat kiñcana vidyate vimṛśatāṃ yasmāt parasmād vibhoḥ
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye ॥ 9॥

Meaning: He, whose eight-fold forms are “Earth, Water, Fire, Air, Ether, Sun, Moon, and Jiva,” and who shows Himself as this universe of moveable and immovable objects—and apart from whom, Supreme all-pervading lord, there is nothing to those who reflect well… This is a prostration before Sri Dakshinamurthy, the heavenly teacher.


सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥

sarvātmatvam iti sphuṭīkṛtam idaṃ yasmād amuṣmin stave
tenāsya śravaṇāt tadartha mananād dhyānād ca saṅkīrtanāt .
sarvātmatva mahā vibhūti sahitaṃ syād īśvaratvaṃ svataḥ
siddhyet tat punar aṣṭadhā pariṇataṃ ca iśvaryam avyāhatam ॥ 10॥

Meaning: This hymn explains the Knowledge “all-this-tman” (Sarva-tmatvam), and by hearing it, contemplating and meditating on its meaning, and reciting it, one can acquire that divine state, endued with the splendour of all-Self-hood, as well as the permanent eight-fold holy, powers of Godhood.

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply