Lakhmi Sahasranama

 

॥ श्रीलक्ष्मीसहस्रनामस्तोत्रम् ॥

श्रीस्कन्दपुराणे सनत्कुमारसंहितायाम् ।

sriskandapurane sanatkumarasamhitayam ।

श्रीगणेशाय नमः ।

sriganesaya namah ।

हरिः ॐ ।
नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते ।
महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ १ ॥

harih Om ।
namnam sastasahasranca bruhi gargya mahamate ।
mahalaksmya mahadevya bhuktimuktyarthasiddhaye ॥ 1 ॥

गार्ग्य उवाच-

सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २ ॥

sanatkumaramasinam dvadasadityasannibham ।
aprcchanyogino bhaktya yoginamarthasiddhaye ॥ 2 ॥

सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूही दयानिधे ॥ ३ ॥

sarvalaukikakarmabhyo vimuktanam hitaya vai ।
bhuktimuktipradam japyamanubruhi dayanidhe ॥ 3 ॥

सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४ ॥

sanatkumara bhagavansarvajno’si visesatah ।
astikyasiddhaye nrnam ksipradharmarthasadhanam ॥ 4 ॥

खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् ।
सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५ ॥

khidyanti manavassarve dhanabhavena kevalam ।
siddhyanti dhanino’nyasya naiva dharmarthakamanah ॥ 5 ॥

दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।
केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ ६ ॥

daridryadhvamsini nama kena vidya prakirtita ।
kena va brahmavidya’pi kena mrtyuvinasini ॥ 6 ॥

सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।
प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ ७ ॥

sarvasam sarabhutaika vidyanam kena kirtita ।
pratyaksasiddhida brahman tamacaksva dayanidhe ॥ 7 ॥

सनत्कुमार उवाच-

साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।
महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ ८ ॥

sadhu prstam mahabhagassarvalokahitaisinah ।
mahatamesa dharmasca nanyesamiti me matih ॥ 8 ॥

ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।
सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ ९ ॥

brahmavisnumahadevamahendradimahatmabhih ।
samproktam kathayamyadya laksminamasahasrakam ॥ 9 ॥

यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।
किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ १० ॥

yasyoccaranamatrena daridryanmucyate narah ।
kim punastajjapajjapi sarvestarthanavapnuyat ॥ 10 ॥

अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः ।
विष्णुमाया शक्तिः महालक्ष्मीः परादेवता ।
श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः ।

asya srilaksmidivyasahasranamastotramahamantrasya
anandakardamaciklitendirasutadayo mahatmano maharsayah anustupchandah ।
visnumaya saktih mahalaksmih paradevata ।
srimahalaksmiprasadadvara sarvestarthasiddhyarthe jape viniyogah ।

श्रीमित्यादि षडङ्गन्यासः ।

srimityadi sadanganyasah ।

ध्यानम्-

पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।
पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ १ ॥

padmanabhapriyam devim padmaksim padmavasinim ।
padmavaktram padmahastam vande padmamaharnisam ॥ 1 ॥

पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।
वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ २ ॥

purnenduvadanam divyaratnabharanabhusitam ।
varadabhayahastadhyam dhyayeccandrasahodarim ॥ 2 ॥

इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम् ।
सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् ॥ ३ ॥

iccharupam bhagavatassaccidanandarupinim ।
sarvajnam sarvajananim visnuvaksassthalalayam ॥ 3 ॥

दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ।

dayalumanisam dhyayetsukhasiddhisvarupinim ।

यथोपदेशं जपित्वा, यथाक्रमं देव्यै समर्प्य,
ततश्शाम्भवीमुद्रया लक्ष्मीमनुसन्धाय, नामसहस्रं जपेत् ।
हरिः ॐ ॥

yathopadesam japitva, yathakramam devyai samarpya,
tatassambhavimudraya laksmimanusandhaya, namasahasram japet ।
harih Om ॥

नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी ।
नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ १ ॥

nityagatanantanitya nandini janaranjani ।
nityaprakasini caiva svaprakasasvarupini ॥ 1 ॥

महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।
भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ २ ॥

mahalaksmirmahakali mahakanya sarasvati ।
bhogavaibhavasandhatri bhaktanugrahakarini ॥ 2 ॥

ईशावास्या महामाया महादेवी महेश्वरी ।
हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ ३ ॥

isavasya mahamaya mahadevi mahesvari ।
hrllekha parama saktirmatrkabijarupini ॥ 3 ॥

नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।
सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ ४ ॥

nityananda nityabodha nadini janamodini ।
satyapratyayani caiva svaprakasatmarupini ॥ 4 ॥

त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।
वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ ५ ॥

tripura bhairavi vidya hamsa vagisvari siva ।
vagdevi ca maharatrih kalaratristrilocana ॥ 5 ॥

भद्रकाली कराली च महाकाली तिलोत्तमा ।
काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ ६ ॥

bhadrakali karali ca mahakali tilottama ।
kali karalavaktranta kamaksi kamada subha ॥ 6 ॥

चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।
त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ ७ ॥

candika candarupesa camunda cakradharini ।
trailokyajayini devi trailokyavijayottama ॥ 7 ॥

सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।
उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ ८ ॥

siddhalaksmih kriyalaksmirmoksalaksmih prasadini ।
uma bhagavati durga candri daksayani siva ॥ 8 ॥

प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ९ ॥

pratyangira dharavela lokamata haripriya ।
parvati parama devi brahmavidyapradayini ॥ 9 ॥

अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।
पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ १० ॥

arupa bahurupa ca virupa visvarupini ।
pancabhutatmika vani pancabhutatmika para ॥ 10 ॥

काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।
देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ ११ ॥

kali ma pancika vagmi havihpratyadhidevata ।
devamata suresana devagarbha’mbika dhrtih ॥ 11 ॥

सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।
यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ १२ ॥ var विभावती

sankhya jatih kriyasaktih prakrtirmohini mahi ।
yajnavidya mahavidya guhyavidya vibhavari ॥ 12 ॥ var vibhavati

ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।
दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ १३ ॥

jyotismati mahamata sarvamantraphalaprada ।
daridryadhvamsini devi hrdayagranthibhedini ॥ 13 ॥

सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।
गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका ॥ १४ ॥

sahasradityasankasa candrika candrarupini ।
gayatri somasambhutissavitri pranavatmika ॥ 14 ॥

शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।
सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ १५ ॥

sankari vaisnavi brahmi sarvadevanamaskrta ।
sevyadurga kuberaksi karaviranivasini ॥ 15 ॥

जया च विजया चैव जयन्ती चाऽपराजिता ।
कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ १६ ॥

jaya ca vijaya caiva jayanti ca’parajita ।
kubjika kalika sastri vinapustakadharini ॥ 16 ॥

सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।
इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ १७ ॥

sarvajnasaktissrisaktirbrahmavisnusivatmika ।
idapingalikamadhyamrnalitanturupini ॥ 17 ॥

यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।
अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ १८ ॥

yajnesani pratha diksa daksina sarvamohini ।
astangayogini devi nirbijadhyanagocara ॥ 18 ॥

सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।
वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा ॥ १९ ॥

sarvatirthasthita suddha sarvaparvatavasini ।
vedasastraprama devi sadangadipadakrama ॥ 19 ॥

शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।
व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ २० ॥

siva dhatri subhananda yajnakarmasvarupini ।
vratini menaka devi brahmani brahmacarini ॥ 20 ॥

एकाक्षरपरा तारा भवबन्धविनाशिनी ।
विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ २१ ॥

ekaksarapara tara bhavabandhavinasini ।
visvambhara dharadhara niradhara’dhikasvara ॥ 21 ॥

राका कुहूरमावास्या पूर्णिमाऽनुमतिर्द्युतिः ।
सिनीवाली शिवाऽवश्या वैश्वदेवी पिशङ्गिला ॥ २२ ॥

raka kuhuramavasya purnima’numatirdyutih ।
sinivali siva’vasya vaisvadevi pisangila ॥ 22 ॥

पिप्पला च विशालाक्षी रक्षोघ्नी वृष्टिकारिणी ।
दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी ॥ २३ ॥

pippala ca visalaksi raksoghni vrstikarini ।
dustavidravini devi sarvopadravanasini ॥ 23 ॥

शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी ।
युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी ॥ २४ ॥

sarada sarasandhana sarvasastrasvarupini ।
yuddhamadhyasthita devi sarvabhutaprabhanjani ॥ 24 ॥

अयुद्धा युद्धरूपा च शान्ता शान्तिस्वरूपिणी ।
गङ्गा सरस्वतीवेणीयमुनानर्मदापगा ॥ २५ ॥

ayuddha yuddharupa ca santa santisvarupini ।
ganga sarasvativeniyamunanarmadapaga ॥ 25 ॥

समुद्रवसनावासा ब्रह्माण्डश्रोणिमेखला ।
पञ्चवक्त्रा दशभुजा शुद्धस्फटिकसन्निभा ॥ २६ ॥

samudravasanavasa brahmandasronimekhala ।
pancavaktra dasabhuja suddhasphatikasannibha ॥ 26 ॥

रक्ता कृष्णा सिता पीता सर्ववर्णा निरीश्वरी ।
कालिका चक्रिका देवी सत्या तु वटुकास्थिता ॥ २७ ॥

rakta krsna sita pita sarvavarna nirisvari ।
kalika cakrika devi satya tu vatukasthita ॥ 27 ॥

तरुणी वारुणी नारी ज्येष्ठादेवी सुरेश्वरी ।
विश्वम्भराधरा कर्त्री गलार्गलविभञ्जनी ॥ २८ ॥

taruni varuni nari jyesthadevi suresvari ।
visvambharadhara kartri galargalavibhanjani ॥ 28 ॥

सन्ध्यारात्रिर्दिवाज्योत्स्त्ना कलाकाष्ठा निमेषिका ।
उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी ॥ २९ ॥

sandhyaratrirdivajyotstna kalakastha nimesika ।
urvi katyayani subhra samsararnavatarini ॥ 29 ॥

कपिला कीलिकाऽशोका मल्लिकानवमल्लिका । var कौलिका
देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका ॥ ३० ॥

kapila kilika’soka mallikanavamallika । var kaulika
devika nandika santa bhanjika bhayabhanjika ॥ 30 ॥

कौशिकी वैदिकी देवी सौरी रूपाधिकाऽतिभा ।
दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा ॥ ३१ ॥

kausiki vaidiki devi sauri rupadhika’tibha ।
digvastra navavastra ca kanyaka kamalodbhava ॥ 31 ॥

श्रीस्सौम्यलक्षणाऽतीतदुर्गा सूत्रप्रबोधिका ।
श्रद्धा मेधा कृतिः प्रज्ञा धारणा कान्तिरेव च ॥ ३२ ॥

srissaumyalaksana’titadurga sutraprabodhika ।
sraddha medha krtih prajna dharana kantireva ca ॥ 32 ॥

श्रुतिः स्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी ।
विरक्तिर्व्यापिनी माया सर्वमायाप्रभञ्जनी ॥ ३३ ॥

srutih smrtirdhrtirdhanya bhutiristirmanisini ।
viraktirvyapini maya sarvamayaprabhanjani ॥ 33 ॥

माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी ।
अवस्थात्रयनिर्मुक्ता गुणत्रयविवर्जिता ॥ ३४ ॥

mahendri mantrini simhi cendrajalasvarupini ।
avasthatrayanirmukta gunatrayavivarjita ॥ 34 ॥

ईषणात्रयनिर्मुक्ता सर्वरोगविवर्जिता ।
योगिध्यानान्तगम्या च योगध्यानपरायणा ॥ ३५ ॥

isanatrayanirmukta sarvarogavivarjita ।
yogidhyanantagamya ca yogadhyanaparayana ॥ 35 ॥

त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी ।
भारती कमला भाषा पद्मा पद्मवती कृतिः ॥ ३६ ॥

trayisikha visesajna vedantajnanarupini ।
bharati kamala bhasa padma padmavati krtih ॥ 36 ॥

गौतमी गोमती गौरी ईशाना हंसवाहनी ।
नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा ॥ ३७ ॥

gautami gomati gauri isana hamsavahani ।
narayani prabhadhara jahnavi sankaratmaja ॥ 37 ॥

चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा ।
स्तम्भिनी क्षोभिणी मारी भ्रामिणी शत्रुमारिणी ॥ ३८ ॥

citraghanta sunanda srirmanavi manusambhava ।
stambhini ksobhini mari bhramini satrumarini ॥ 38 ॥

मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी ।
रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी ॥ ३९ ॥

mohini dvesini vira aghora rudrarupini ।
rudraikadasini punya kalyani labhakarini ॥ 39 ॥

देवदुर्गा महादुर्गा स्वप्नदुर्गाऽष्टभैरवी ।
सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी ॥ ४० ॥

devadurga mahadurga svapnadurga’stabhairavi ।
suryacandragnirupa ca grahanaksatrarupini ॥ 40 ॥

बिन्दुनादकलातीता बिन्दुनादकलात्मिका ।
दशवायुजयाकारा कलाषोडशसंयुता ॥ ४१ ॥

bindunadakalatita bindunadakalatmika ।
dasavayujayakara kalasodasasamyuta ॥ 41 ॥

काश्यपी कमलादेवी नादचक्रनिवासिनी ।
मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी ॥ ४२ ॥

kasyapi kamaladevi nadacakranivasini ।
mrdadhara sthira guhya devika cakrarupini ॥ 42 ॥

अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी ।
श्रीकाया श्रीकला शुभ्रा कर्मनिर्मूलकारिणी ॥ ४३ ॥

avidya sarvari bhunja jambhasuranibarhini ।
srikaya srikala subhra karmanirmulakarini ॥ 43 ॥

आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा ।
श्रुतिर्ब्रह्ममुखावासा सर्वसम्पत्तिरूपिणी ॥ ४४ ॥

adilaksmirgunadhara pancabrahmatmika para ।
srutirbrahmamukhavasa sarvasampattirupini ॥ 44 ॥

मृतसञ्जीविनी मैत्री कामिनी कामवर्जिता ।
निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा ॥ ४५ ॥

mrtasanjivini maitri kamini kamavarjita ।
nirvanamargada devi hamsini kasika ksama ॥ 45 ॥

सपर्या गुणिनी भिन्ना निर्गुणा खण्डिताशुभा ।
स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी ॥ ४६ ॥

saparya gunini bhinna nirguna khanditasubha ।
svamini vedini sakya sambari cakradharini ॥ 46 ॥

दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः ।
चिन्तामणिश्चिदानन्दा पञ्चबाणाग्रबोधिनी ॥ ४७ ॥ var पञ्चबाणप्रबोधिनी

dandini mundini vyaghri sikhini somasamhatih ।
cintamaniscidananda pancabanagrabodhini ॥ 47 ॥ var pancabanaprabodhini

बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका ।
सन्ध्यावलिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा ॥ ४८ ॥

banasrenissahasraksi sahasrabhujapaduka ।
sandhyavalistrisandhyakhya brahmandamanibhusana ॥ 48 ॥

वासवी वारुणीसेना कुलिका मन्त्ररञ्जनी ।
जितप्राणस्वरूपा च कान्ता काम्यवरप्रदा ॥ ४९ ॥

vasavi varunisena kulika mantraranjani ।
jitapranasvarupa ca kanta kamyavaraprada ॥ 49 ॥

मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती ।
आथर्वणी श्रुतिशून्या कल्पनावर्जिता सती ॥ ५० ॥

mantrabrahmanavidyartha nadarupa havismati ।
atharvani srutisunya kalpanavarjita sati ॥ 50 ॥

सत्ताजातिः प्रमाऽमेयाऽप्रमितिः प्राणदा गतिः ।
अवर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी ॥ ५१ ॥

sattajatih prama’meya’pramitih pranada gatih ।
avarna pancavarna ca sarvada bhuvanesvari ॥ 51 ॥

त्रैलोक्यमोहिनी विद्या सर्वभर्त्री क्षराऽक्षरा ।
हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी ॥ ५२ ॥

trailokyamohini vidya sarvabhartri ksara’ksara ।
hiranyavarna harini sarvopadravanasini ॥ 52 ॥

कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता ।
सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता ॥ ५३ ॥

kaivalyapadavirekha suryamandalasamsthita ।
somamandalamadhyastha vahnimandalasamsthita ॥ 53 ॥

वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता ।
चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी ॥ ५४ ॥

vayumandalamadhyastha vyomamandalasamsthita ।
cakrika cakramadhyastha cakramargapravartini ॥ 54 ॥

कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी ।
सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता ॥ ५५ ॥

kokilakulacakresa paksatih pamktipavani ।
sarvasiddhantamargastha sadvarnavaravarjita ॥ 55 ॥

शररुद्रहरा हन्त्री सर्वसंहारकारिणी ।
पुरुषा पौरुषी तुष्टिस्सर्वतन्त्रप्रसूतिका ॥ ५६ ॥

sararudrahara hantri sarvasamharakarini ।
purusa paurusi tustissarvatantraprasutika ॥ 56 ॥

अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी ।
भार्गवी याजुषीविद्या सर्वोपनिषदास्थिता ॥ ५७ ॥

ardhanarisvari devi sarvavidyapradayini ।
bhargavi yajusividya sarvopanisadasthita ॥ 57 ॥

व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा ।
पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा ॥ ५८ ॥

vyomakesakhilaprana pancakosavilaksana ।
pancakosatmika pratyakpancabrahmatmika siva ॥ 58 ॥

जगज्जराजनित्री च पञ्चकर्मप्रसूतिका ।
वाग्देव्याभरणाकारा सर्वकाम्यस्थितस्थितिः ॥ ५९ ॥

jagajjarajanitri ca pancakarmaprasutika ।
vagdevyabharanakara sarvakamyasthitasthitih ॥ 59 ॥

अष्टादशचतुष्षष्ठिपीठिका विद्यया युता ।
कालिकाकर्षणश्यामा यक्षिणी किन्नरेश्वरी ॥ ६० ॥

astadasacatussasthipithika vidyaya yuta ।
kalikakarsanasyama yaksini kinnaresvari ॥ 60 ॥

केतकी मल्लिकाशोका वाराही धरणी ध्रुवा ।
नारसिंही महोग्रास्या भक्तानामार्तिनाशिनी ॥ ६१ ॥

ketaki mallikasoka varahi dharani dhruva ।
narasimhi mahograsya bhaktanamartinasini ॥ 61 ॥

अन्तर्बला स्थिरा लक्ष्मीर्जरामरणनाशिनी ।
श्रीरञ्जिता महाकाया सोमसूर्याग्निलोचना ॥ ६२ ॥

antarbala sthira laksmirjaramarananasini ।
sriranjita mahakaya somasuryagnilocana ॥ 62 ॥

अदितिर्देवमाता च अष्टपुत्राऽष्टयोगिनी ।
अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः ॥ ६३ ॥

aditirdevamata ca astaputra’stayogini ।
astaprakrtirastastavibhrajadvikrtakrtih ॥ 63 ॥

दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ।
ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी ॥ ६४ ॥

durbhiksadhvamsini devi sita satya ca rukmini ।
khyatija bhargavi devi devayonistapasvini ॥ 64 ॥

शाकम्भरी महाशोणा गरुडोपरिसंस्थिता ।
सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा ॥ ६५ ॥

sakambhari mahasona garudoparisamsthita ।
simhaga vyaghraga devi vayuga ca mahadriga ॥ 65 ॥

अकारादिक्षकारान्ता सर्वविद्याधिदेवता ।
मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना ॥ ६६ ॥

akaradiksakaranta sarvavidyadhidevata ।
mantravyakhyananipuna jyotissastraikalocana ॥ 66 ॥

इडापिङ्गलिकामध्यासुषुम्ना ग्रन्थिभेदिनी ।
कालचक्राश्रयोपेता कालचक्रस्वरूपिणी ॥ ६७ ॥

idapingalikamadhyasusumna granthibhedini ।
kalacakrasrayopeta kalacakrasvarupini ॥ 67 ॥

वैशारदी मतिश्श्रेष्ठा वरिष्ठा सर्वदीपिका ।
वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः ॥ ६८ ॥

vaisaradi matissrestha varistha sarvadipika ।
vainayaki vararoha sronivela bahirvalih ॥ 68 ॥

जम्भिनी जृम्भिणी जृम्भकारिणी गणकारिका ।
शरणी चक्रिकाऽनन्ता सर्वव्याधिचिकित्सकी ॥ ६९ ॥

jambhini jrmbhini jrmbhakarini ganakarika ।
sarani cakrika’nanta sarvavyadhicikitsaki ॥ 69 ॥

देवकी देवसङ्काशा वारिधिः करुणाकरा ।
शर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जिनी ॥ ७० ॥

devaki devasankasa varidhih karunakara ।
sarvari sarvasampanna sarvapapaprabhanjini ॥ 70 ॥

एकमात्रा द्विमात्रा च त्रिमात्रा च तथापरा ।
अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थाऽर्थपराऽपरा ॥ ७१ ॥

ekamatra dvimatra ca trimatra ca tathapara ।
ardhamatra para suksma suksmartha’rthapara’para ॥ 71 ॥

एकवीरा विशेषाख्या षष्ठीदेवी मनस्विनी ।
नैष्कर्म्या निष्कलालोका ज्ञानकर्माधिका गुणा ॥ ७२ ॥

ekavira visesakhya sasthidevi manasvini ।
naiskarmya niskalaloka jnanakarmadhika guna ॥ 72 ॥

सबन्ध्वानन्दसन्दोहा व्योमाकाराऽनिरूपिता ।
गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता ॥ ७३ ॥

sabandhvanandasandoha vyomakara’nirupita ।
gadyapadyatmika vani sarvalankarasamyuta ॥ 73 ॥

साधुबन्धपदन्यासा सर्वौको घटिकावलिः ।
षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता ॥ ७४ ॥

sadhubandhapadanyasa sarvauko ghatikavalih ।
satkarma karkasakara sarvakarmavivarjita ॥ 74 ॥

आदित्यवर्णा चापर्णा कामिनी वररूपिणी ।
ब्रह्माणी ब्रह्मसन्ताना वेदवागीश्वरी शिवा ॥ ७५ ॥

adityavarna caparna kamini vararupini ।
brahmani brahmasantana vedavagisvari siva ॥ 75 ॥

पुराणन्यायमीमांसाधर्मशास्त्रागमश्रुता ।
सद्योवेदवती सर्वा हंसी विद्याधिदेवता ॥ ७६ ॥

purananyayamimamsadharmasastragamasruta ।
sadyovedavati sarva hamsi vidyadhidevata ॥ 76 ॥

विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी ।
वैदिकी वेदरूपा च कालिका कालरूपिणी ॥ ७७ ॥

visvesvari jagaddhatri visvanirmanakarini ।
vaidiki vedarupa ca kalika kalarupini ॥ 77 ॥

नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी ।
हिरण्यवर्णरूपा च हिरण्यपदसम्भवा ॥ ७८ ॥

narayani mahadevi sarvatattvapravartini ।
hiranyavarnarupa ca hiranyapadasambhava ॥ 78 ॥

कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ।
ब्रह्मसम्पत्तिरूपा च ब्रह्मसम्पत्तिकारिणी ॥ ७९ ॥

kaivalyapadavi punya kaivalyajnanalaksita ।
brahmasampattirupa ca brahmasampattikarini ॥ 79 ॥

वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी ।
एकाक्षरपराऽऽयुक्ता सर्वदारिद्र्यभञ्जिनी ॥ ८० ॥

varuni varunaradhya sarvakarmapravartini ।
ekaksarapara”yukta sarvadaridryabhanjini ॥ 80 ॥

पाशांकुशान्विता दिव्या वीणाव्याख्याक्षसूत्रभृत् ।
एकमूर्तिस्त्रयीमूर्तिर्मधुकैटभभञ्जिनी ॥ ८१ ॥

pasamkusanvita divya vinavyakhyaksasutrabhrt ।
ekamurtistrayimurtirmadhukaitabhabhanjini ॥ 81 ॥

सांख्या सांख्यवती ज्वाला ज्वलन्ती कामरूपिणी ।
जाग्रन्ती सर्वसम्पत्तिस्सुषुप्तान्वेष्टदायिनी ॥ ८२ ॥ var स्वेष्टदायिनी

samkhya samkhyavati jvala jvalanti kamarupini ।
jagranti sarvasampattissusuptanvestadayini ॥ 82 ॥ var svestadayini

कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना ।
सर्वावासा सुवासा च बृहत्यष्टिश्च शक्वरी ॥ ८३ ॥

kapalini mahadamstra bhrukuti kutilanana ।
sarvavasa suvasa ca brhatyastisca sakvari ॥ 83 ॥

छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका ।
चक्षुष्मती महाघोषा खड्गचर्मधराऽशनिः ॥ ८४ ॥

chandoganapratistha ca kalmasi karunatmika ।
caksusmati mahaghosa khadgacarmadhara’sanih ॥ 84 ॥

शिल्पवैचित्र्यविद्योता सर्वतोभद्रवासिनी ।
अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना ॥ ८५ ॥

silpavaicitryavidyota sarvatobhadravasini ।
acintyalaksanakara sutrabhasyanibandhana ॥ 85 ॥

सर्ववेदार्थसम्पत्तिस्सर्वशास्त्रार्थमातृका ।
अकारादिक्षकारान्तसर्ववर्णकृतस्थला ॥ ८६ ॥

sarvavedarthasampattissarvasastrarthamatrka ।
akaradiksakarantasarvavarnakrtasthala ॥ 86 ॥

सर्वलक्ष्मीस्सदानन्दा सारविद्या सदाशिवा ।
सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता ॥ ८७ ॥

sarvalaksmissadananda saravidya sadasiva ।
sarvajna sarvasaktisca khecarirupagocchrita ॥ 87 ॥

अणिमादिगुणोपेता परा काष्ठा परा गतिः ।
हंसयुक्तविमानस्था हंसारूढा शशिप्रभा ॥ ८८ ॥

animadigunopeta para kastha para gatih ।
hamsayuktavimanastha hamsarudha sasiprabha ॥ 88 ॥

भवानी वासनाशक्तिराकृतिस्थाखिलाऽखिला ।
तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गाविनोदिनी ॥ ८९ ॥

bhavani vasanasaktirakrtisthakhila’khila ।
tantraheturvicitrangi vyomagangavinodini ॥ 89 ॥

वर्षा च वार्षिका चैव ऋग्यजुस्सामरूपिणी ।
महानदीनदीपुण्याऽगण्यपुण्यगुणक्रिया ॥ ९० ॥

varsa ca varsika caiva rgyajussamarupini ।
mahanadinadipunya’ganyapunyagunakriya ॥ 90 ॥

समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा ।
नामाक्षरपरा देवी उपसर्गनखाञ्चिता ॥ ९१ ॥

samadhigatalabhyartha srotavya svapriya ghrna ।
namaksarapara devi upasarganakhancita ॥ 91 ॥

निपातोरुद्वयीजङ्घा मातृका मन्त्ररूपिणी ।
आसीना च शयाना च तिष्ठन्ती धावनाधिका ॥ ९२ ॥

nipatorudvayijangha matrka mantrarupini ।
asina ca sayana ca tisthanti dhavanadhika ॥ 92 ॥

लक्ष्यलक्षणयोगाढ्या ताद्रूप्यगणनाकृतिः ।
सैकरूपा नैकरूपा सेन्दुरूपा तदाकृतिः ॥ ९३ ॥

laksyalaksanayogadhya tadrupyagananakrtih ।
saikarupa naikarupa sendurupa tadakrtih ॥ 93 ॥

समासतद्धिताकारा विभक्तिवचनात्मिका ।
स्वाहाकारा स्वधाकारा श्रीपत्यर्धाङ्गनन्दिनी ॥ ९४ ॥

samasataddhitakara vibhaktivacanatmika ।
svahakara svadhakara sripatyardhanganandini ॥ 94 ॥

गम्भीरा गहना गुह्या योनिलिङ्गार्धधारिणी ।
शेषवासुकिसंसेव्या चषाला वरवर्णिनी ॥ ९५ ॥

gambhira gahana guhya yonilingardhadharini ।
sesavasukisamsevya casala varavarnini ॥ 95 ॥

कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका ।
शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना ॥ ९६ ॥

karunyakarasampattih kilakrnmantrakilika ।
saktibijatmika sarvamantrestaksayakamana ॥ 96 ॥

आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना ।
सत्यज्ञानात्मिकाऽऽनन्दा ब्राह्मी ब्रह्म सनातनी ॥ ९७ ॥ var नन्दा

agneyi parthiva apya vayavya vyomaketana ।
satyajnanatmika”nanda brahmi brahma sanatani ॥ 97 ॥ var nanda

अविद्यावासना मायाप्रकृतिस्सर्वमोहिनी ।
शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी ॥ ९८ ॥

avidyavasana mayaprakrtissarvamohini ।
saktirdharanasaktisca cidacicchaktiyogini ॥ 98 ॥

वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी ।
विराड् स्वाहा स्वधा शुद्धा नीरूपास्तिस्सुभक्तिगा ॥ ९९ ॥ via विराट्

vaktraruna mahamaya maricirmadamardini ।
virad svaha svadha suddha nirupastissubhaktiga ॥ 99 ॥ via virat

निरूपिताद्वयीविद्या नित्यानित्यस्वरूपिणी ।
वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी ॥ १०० ॥

nirupitadvayividya nityanityasvarupini ।
vairajamargasancara sarvasatpathadarsini ॥ 100 ॥

जालन्धरी मृडानी च भवानी भवभञ्जनी ।
त्रैकालिकज्ञानतन्तुस्त्रिकालज्ञानदायिनी ॥ १०१ ॥

jalandhari mrdani ca bhavani bhavabhanjani ।
traikalikajnanatantustrikalajnanadayini ॥ 101 ॥

नादातीता स्मृतिः प्रज्ञा धात्रीरूपा त्रिपुष्करा ।
पराजिताविधानज्ञा विशेषितगुणात्मिका ॥ १०२ ॥

nadatita smrtih prajna dhatrirupa tripuskara ।
parajitavidhanajna visesitagunatmika ॥ 102 ॥

हिरण्यकेशिनी हेमब्रह्मसूत्रविचक्षणा ।
असंख्येयपरार्धान्तस्वरव्यञ्जनवैखरी ॥ १०३ ॥

hiranyakesini hemabrahmasutravicaksana ।
asamkhyeyaparardhantasvaravyanjanavaikhari ॥ 103 ॥

मधुजिह्वा मधुमती मधुमासोदया मधुः ।
माधवी च महाभागा मेघगम्भीरनिस्वना ॥ १०४ ॥

madhujihva madhumati madhumasodaya madhuh ।
madhavi ca mahabhaga meghagambhiranisvana ॥ 104 ॥

ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषगा ।
नाभौ वह्निशिखाकारा ललाटे चन्द्रसन्निभा ॥ १०५ ॥

brahmavisnumahesadijnatavyarthavisesaga ।
nabhau vahnisikhakara lalate candrasannibha ॥ 105 ॥

भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि ।
कृत्तिकादिभरण्यन्तनक्षत्रेष्ट्यार्चितोदया ॥ १०६ ॥

bhrumadhye bhaskarakara sarvatarakrtirhrdi ।
krttikadibharanyantanaksatrestyarcitodaya ॥ 106 ॥

ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ।
ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता ॥ १०७ ॥

grahavidyatmika jyotirjyotirvinmatijivika ।
brahmandagarbhini bala saptavaranadevata ॥ 107 ॥

वैराजोत्तमसाम्राज्या कुमारकुशलोदया ।
बगला भ्रमराम्बा च शिवदूती शिवात्मिका ॥ १०८ ॥

vairajottamasamrajya kumarakusalodaya ।
bagala bhramaramba ca sivaduti sivatmika ॥ 108 ॥

मेरुविन्ध्यादिसंस्थाना काश्मीरपुरवासिनी ।
योगनिद्रा महानिद्रा विनिद्रा राक्षसाश्रिता ॥ १०९ ॥

meruvindhyadisamsthana kasmirapuravasini ।
yoganidra mahanidra vinidra raksasasrita ॥ 109 ॥

सुवर्णदा महागङ्गा पञ्चाख्या पञ्चसंहतिः ।
सुप्रजाता सुवीरा च सुपोषा सुपतिश्शिवा ॥ ११० ॥

suvarnada mahaganga pancakhya pancasamhatih ।
suprajata suvira ca suposa supatissiva ॥ 110 ॥

सुगृहा रक्तबीजान्ता हतकन्दर्पजीविका ।
समुद्रव्योममध्यस्था समबिन्दुसमाश्रया ॥ १११ ॥

sugrha raktabijanta hatakandarpajivika ।
samudravyomamadhyastha samabindusamasraya ॥ 111 ॥

सौभाग्यरसजीवातुस्सारासारविवेकदृक् ।
त्रिवल्यादिसुपुष्टाङ्गा भारती भरताश्रिता ॥ ११२ ॥

saubhagyarasajivatussarasaravivekadrk ।
trivalyadisupustanga bharati bharatasrita ॥ 112 ॥

नादब्रह्ममयीविद्या ज्ञानब्रह्ममयीपरा ।
ब्रह्मनाडी निरुक्तिश्च ब्रह्मकैवल्यसाधनम् ॥ ११३ ॥

nadabrahmamayividya jnanabrahmamayipara ।
brahmanadi niruktisca brahmakaivalyasadhanam ॥ 113 ॥

कालिकेयमहोदारवीर्यविक्रमरूपिणी ।
वडबाग्निशिखावक्त्रा महाकबलतर्पणा ॥ ११४ ॥

kalikeyamahodaraviryavikramarupini ।
vadabagnisikhavaktra mahakabalatarpana ॥ 114 ॥

महाभूता महादर्पा महासारा महाक्रतुः ।
पञ्जभूतमहाग्रासा पञ्चभूताधिदेवता ॥ ११५ ॥

mahabhuta mahadarpa mahasara mahakratuh ।
panjabhutamahagrasa pancabhutadhidevata ॥ 115 ॥

सर्वप्रमाणा सम्पत्तिस्सर्वरोगप्रतिक्रिया ।
ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षोविभूषणी ॥ ११६ ॥

sarvapramana sampattissarvarogapratikriya ।
brahmandantarbahirvyapta visnuvaksovibhusani ॥ 116 ॥

शाङ्करी विधिवक्त्रस्था प्रवरा वरहेतुकी ।
हेममाला शिखामाला त्रिशिखा पञ्चमोचना ॥ ११७ ॥ var लोचना

sankari vidhivaktrastha pravara varahetuki ।
hemamala sikhamala trisikha pancamocana ॥ 117 ॥ var locana

सर्वागमसदाचारमर्यादा यातुभञ्जनी । var सदाचार मर्यादायातु
पुण्यश्लोकप्रबन्धाढ्या सर्वान्तर्यामिरूपिणी ॥ ११८ ॥

sarvagamasadacaramaryada yatubhanjani । var sadacara maryadayatu
punyaslokaprabandhadhya sarvantaryamirupini ॥ 118 ॥

सामगानसमाराध्या श्रोत्रकर्णरसायनम् ।
जीवलोकैकजीवातुर्भद्रोदारविलोकना ॥ ११९ ॥

samaganasamaradhya srotrakarnarasayanam ।
jivalokaikajivaturbhadrodaravilokana ॥ 119 ॥

तटित्कोटिलसत्कान्तिस्तरुणी हरिसुन्दरी ।
मीननेत्रा च सेन्द्राक्षी विशालाक्षी सुमङ्गला ॥ १२० ॥

tatitkotilasatkantistaruni harisundari ।
minanetra ca sendraksi visalaksi sumangala ॥ 120 ॥

सर्वमङ्गलसम्पन्ना साक्षान्मङ्गलदेवता ।
देहहृद्दीपिका दीप्तिर्जिह्मपापप्रणाशिनी ॥ १२१ ॥

sarvamangalasampanna saksanmangaladevata ।
dehahrddipika diptirjihmapapapranasini ॥ 121 ॥

अर्धचन्द्रोल्लसद्दंष्ट्रा यज्ञवाटीविलासिनी ।
महादुर्गा महोत्साहा महादेवबलोदया ॥ १२२ ॥

ardhacandrollasaddamstra yajnavativilasini ।
mahadurga mahotsaha mahadevabalodaya ॥ 122 ॥

डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट् ।
निरङ्कुशा नाकिवन्द्या षडाधाराधिदेवता ॥ १२३ ॥

dakinidya sakinidya sakinidya samastajut ।
nirankusa nakivandya sadadharadhidevata ॥ 123 ॥

भुवनज्ञानिनिश्श्रेणी भुवनाकारवल्लरी ।
शाश्वती शाश्वताकारा लोकानुग्रहकारिणी ॥ १२४ ॥

bhuvanajnaninissreni bhuvanakaravallari ।
sasvati sasvatakara lokanugrahakarini ॥ 124 ॥

सारसी मानसी हंसी हंसलोकप्रदायिनी ।
चिन्मुद्रालङ्कृतकरा कोटिसूर्यसमप्रभा ॥ १२५ ॥

sarasi manasi hamsi hamsalokapradayini ।
cinmudralankrtakara kotisuryasamaprabha ॥ 125 ॥

सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी । var नद
सर्वसाङ्कर्यदोषघ्नी ग्रहोपद्रवनाशिनी ॥ १२६ ॥

sukhapranisirorekha sadadrstapradayini । var nada
sarvasankaryadosaghni grahopadravanasini ॥ 126 ॥

क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी ।
सदाशान्ता सदाशुद्धा गृहच्छिद्रनिवारिणी ॥ १२७ ॥

ksudrajantubhayaghni ca visarogadibhanjani ।
sadasanta sadasuddha grhacchidranivarini ॥ 127 ॥

कलिदोषप्रशमनी कोलाहलपुरस्स्थिता ।
गौरी लाक्षणकी मुख्या जघन्याकृतिवर्जिता ॥ १२८ ॥ var लाक्षणिकी

kalidosaprasamani kolahalapurassthita ।
gauri laksanaki mukhya jaghanyakrtivarjita ॥ 128 ॥ var laksaniki

माया विद्या मूलभूता वासवी विष्णुचेतना ।
वादिनी वसुरूपा च वसुरत्नपरिच्छदा ॥ १२९ ॥

maya vidya mulabhuta vasavi visnucetana ।
vadini vasurupa ca vasuratnaparicchada ॥ 129 ॥

छान्दसी चन्द्रहृदया मन्त्रस्वच्छन्दभैरवी ।
वनमाला वैजयन्ती पञ्चदिव्यायुधात्मिका ॥ १३० ॥

chandasi candrahrdaya mantrasvacchandabhairavi ।
vanamala vaijayanti pancadivyayudhatmika ॥ 130 ॥

पीताम्बरमयी चञ्चत्कौस्तुभा हरिकामिनी ।
नित्या तथ्या रमा रामा रमणी मृत्युभञ्जनी ॥ १३१ ॥ var भञ्जिनी
ज्येष्ठा काष्ठा धनिष्ठान्ता शराङ्गी निर्गुणप्रिया ।
मैत्रेया मित्रविन्दा च शेष्यशेषकलाशया ॥ १३२ ॥

pitambaramayi cancatkaustubha harikamini ।
nitya tathya rama rama ramani mrtyubhanjani ॥ 131 ॥ var bhanjini
jyestha kastha dhanisthanta sarangi nirgunapriya ।
maitreya mitravinda ca sesyasesakalasaya ॥ 132 ॥

वाराणसीवासरता चार्यावर्तजनस्तुता ।
जगदुत्पत्तिसंस्थानसंहारत्रयकारणम् ॥ १३३ ॥

varanasivasarata caryavartajanastuta ।
jagadutpattisamsthanasamharatrayakaranam ॥ 133 ॥

त्वमम्ब विष्णुसर्वस्वं नमस्तेऽस्तु महेश्वरि ।
नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये ॥ १३४ ॥

tvamamba visnusarvasvam namaste’stu mahesvari ।
namaste sarvalokanam jananyai punyamurtaye ॥ 134 ॥

सिद्धलक्ष्मीर्महाकालि महलक्ष्मि नमोऽस्तु ते ।
सद्योजातादिपञ्चाग्निरूपा पञ्चकपञ्चकम् ॥ १३५ ॥

siddhalaksmirmahakali mahalaksmi namo’stu te ।
sadyojatadipancagnirupa pancakapancakam ॥ 135 ॥

यन्त्रलक्ष्मीर्भवत्यादिराद्याद्ये ते नमो नमः ।
सृष्ट्यादिकारणाकारवितते दोषवर्जिते ॥ १३६ ॥

yantralaksmirbhavatyadiradyadye te namo namah ।
srstyadikaranakaravitate dosavarjite ॥ 136 ॥

जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नि नमोऽस्तु ते । var लक्ष्मि जगन्
नवकोटिमहाशक्तिसमुपास्यपदाम्बुजे ॥ १३७ ॥

jagallaksmirjaganmatarvisnupatni namo’stu te । var laksmi jagan
navakotimahasaktisamupasyapadambuje ॥ 137 ॥

कनत्सौवर्णरत्नाढ्ये सर्वाभरणभूषिते ।
अनन्तानित्यमहिषीप्रपञ्चेश्वरनायकि ॥ १३८ ॥

kanatsauvarnaratnadhye sarvabharanabhusite ।
anantanityamahisiprapancesvaranayaki ॥ 138 ॥

अत्युच्छ्रितपदान्तस्थे परमव्योमनायकि ।
नाकपृष्ठगताराध्ये विष्णुलोकविलासिनि ॥ १३९ ॥

atyucchritapadantasthe paramavyomanayaki ।
nakaprsthagataradhye visnulokavilasini ॥ 139 ॥

वैकुण्ठराजमहिषि श्रीरङ्गनगराश्रिते ।
रङ्गनायकि भूपुत्रि कृष्णे वरदवल्लभे ॥ १४० ॥

vaikuntharajamahisi sriranganagarasrite ।
ranganayaki bhuputri krsne varadavallabhe ॥ 140 ॥

कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते ।
मातुलुङ्गमयं खेटं सौवर्णचषकं तथा ॥ १४१ ॥

kotibrahmadisamsevye kotirudradikirtite ।
matulungamayam khetam sauvarnacasakam tatha ॥ 141 ॥

पद्मद्वयं पूर्णकुम्भं कीरञ्च वरदाभये ।
पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकाम् ॥ १४२ ॥

padmadvayam purnakumbham kiranca varadabhaye ।
pasamankusakam sankham cakram sulam krpanikam ॥ 142 ॥

धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रती ।
अष्टादशभुजे लक्ष्मीर्महाष्टादशपीठगे ॥ १४३ ॥

dhanurbanau caksamalam cinmudramapi bibhrati ।
astadasabhuje laksmirmahastadasapithage ॥ 143 ॥

भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनि।
पद्मे पद्मालये पद्मि पूर्णकुम्भाभिषेचिते ॥ १४४ ॥

bhuminiladisamsevye svamicittanuvartini।
padme padmalaye padmi purnakumbhabhisecite ॥ 144 ॥

इन्दिरेन्दिन्दिराभाक्षि क्षीरसागरकन्यके । var इन्दिरेन्दीवराभाक्षि
भार्गवि त्वं स्वतन्त्रेच्छा वशीकृतजगत्पतिः ॥ १४५ ॥

indirendindirabhaksi ksirasagarakanyake । var indirendivarabhaksi
bhargavi tvam svatantreccha vasikrtajagatpatih ॥ 145 ॥

मङ्गलं मङ्गलानां त्वं देवतानां च देवता ।
त्वमुत्तमोत्तमानाञ्च त्वं श्रेयः परमामृतम् ॥ १४६ ॥

mangalam mangalanam tvam devatanam ca devata ।
tvamuttamottamananca tvam sreyah paramamrtam ॥ 146 ॥

धनधान्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया ।
आन्दोलिकादिसौभाग्यं मत्तेभादिमहोदयः ॥ १४७ ॥

dhanadhanyabhivrddhisca sarvabhaumasukhocchraya ।
andolikadisaubhagyam mattebhadimahodayah ॥ 147 ॥

पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलादिकम् ।
आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि ॥ १४८ ॥

putrapautrabhivrddhisca vidyabhogabaladikam ।
ayurarogyasampattirastaisvaryam tvameva hi ॥ 148 ॥

पदमेव विभूतिश्च सूक्ष्मासूक्ष्मतरागतिः । var परमेशविभूतिश्च
सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः ॥ १४९ ॥

padameva vibhutisca suksmasuksmataragatih । var paramesavibhutisca
sadayapangasandattabrahmendradipadasthitih ॥ 149 ॥

अव्याहतमहाभाग्यं त्वमेवाक्षोभ्यविक्रमः ।
समन्वयश्च वेदानामविरोधस्त्वमेव हि ॥ १५० ॥

avyahatamahabhagyam tvamevaksobhyavikramah ।
samanvayasca vedanamavirodhastvameva hi ॥ 150 ॥

निःश्रेयसपदप्राप्तिसाधनं फलमेव च ।
श्रीमन्त्रराजराज्ञी च श्रीविद्या क्षेमकारिणी ॥ १५१ ॥

nihsreyasapadapraptisadhanam phalameva ca ।
srimantrarajarajni ca srividya ksemakarini ॥ 151 ॥

श्रीबीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका ।
प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी ॥ १५२ ॥

sribijajapasantusta aim hrim srim bijapalika ।
prapattimargasulabha visnuprathamakinkari ॥ 152 ॥

क्लीङ्कारार्थसवित्री च सौमङ्गल्याधिदेवता ।
श्रीषोडशाक्षरीविद्या श्रीयन्त्रपुरवासिनी ॥ १५३ ॥

klinkararthasavitri ca saumangalyadhidevata ।
srisodasaksarividya sriyantrapuravasini ॥ 153 ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ १५४ ॥

sarvamangalamangalye sive sarvarthasadhike ।
saranye tryambake devi narayani namo’stu te ॥ 154 ॥

पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः ।

punah punarnamaste’stu sastangamayutam punah ।

सनत्कुमार उवाच-

एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिस्सुरैः ।
नमद्भिरार्तैर्दीनैश्च निस्स्वत्वैर्भोगवर्जितैः ॥ १ ॥ var निस्सत्त्वै
ज्येष्ठा जुष्टैश्च निश्श्रीकैस्संसारात्स्वपरायणैः ।
विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणम् ॥ २ ॥

evam stuta mahalaksmirbrahmarudradibhissuraih ।
namadbhirartairdinaisca nissvatvairbhogavarjitaih ॥ 1 ॥ var nissattvai
jyestha justaisca nissrikaissamsaratsvaparayanaih ।
visnupatni dadau tesam darsanam drstitarpanam ॥ 2 ॥

शरत्पूर्णेन्दुकोट्याभधवलापाङ्गवीक्षणैः ।
सर्वात्सत्त्वसमाविष्टांश्चक्रे हृष्टा वरं ददौ ॥ ३ ॥

saratpurnendukotyabhadhavalapangaviksanaih ।
sarvatsattvasamavistamscakre hrsta varam dadau ॥ 3 ॥

महालक्ष्मीरुवाच-

नाम्नां साष्टसहस्रं मे प्रमादाद्वापि यस्सकृत् ।
कीर्तयेत्तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॥ ४ ॥

namnam sastasahasram me pramadadvapi yassakrt ।
kirtayettatkule satyam vasamyacandratarakam ॥ 4 ॥

किं पुनर्नियमाज्जप्तुर्मदेकशरणस्य च ।
मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशम् ॥ ५ ॥

kim punarniyamajjapturmadekasaranasya ca ।
matrvatsanukampaham posaki syamaharnisam ॥ 5 ॥

मन्नाम स्तवतां लोके दुर्लभं नास्ति चिन्तितम् । var स्तुव
मत्प्रसादेन सर्वेऽपि स्वस्वेष्टार्थमवाप्स्यथ ॥ ६ ॥

mannama stavatam loke durlabham nasti cintitam । var stuva
matprasadena sarve’pi svasvestarthamavapsyatha ॥ 6 ॥

लुप्तवैष्णवधर्मस्य मद्व्रतेष्ववकीर्णिनः । var कीर्तिनः
भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नां जरापि मे ॥ ७ ॥

luptavaisnavadharmasya madvratesvavakirninah । var kirtinah
bhaktiprapattihinasya vandyo namnam jarapi me ॥ 7 ॥

तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः ।
जपेत्साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् ॥ ८ ॥

tasmadavasyam tairdosairvihinah papavarjitah ।
japetsastasahasram me namnam pratyahamadarat ॥ 8 ॥

साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा ।
अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च ॥ ९ ॥

saksadalaksmiputro’pi durbhagyo’pyalaso’pi va ।
aprayatno’pi mudho’pi vikalah patito’pi ca ॥ 9 ॥

अवशात्प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् ।
स्पृहेयमचिराद्देवाः वरदानाय जापिनः ॥ १० ॥

avasatprapnuyadbhagyam matprasadena kevalam ।
sprheyamaciraddevah varadanaya japinah ॥ 10 ॥

ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवम् ।

dadami sarvamistartham laksmiti smaratam dhruvam ।

सनत्कुमार उवाच-

इत्युक्त्वाऽन्तर्दधे लक्ष्मीर्वैष्णवी भगवत्कला ॥ ११ ॥

ityuktva’ntardadhe laksmirvaisnavi bhagavatkala ॥ 11 ॥

इष्टापूर्तं च सुकृतं भागधेयं च चिन्तितम् ।
स्वं स्वं स्थानं च भोगं च विजयं लेभिरे सुराः ॥ १२ ॥

istapurtam ca sukrtam bhagadheyam ca cintitam ।
svam svam sthanam ca bhogam ca vijayam lebhire surah ॥ 12 ॥

तदेतत् प्रवदाम्यद्य लक्ष्मीनामसहस्रकम् । var तदेतद्वो ददामद्य
योगिनः पठत क्षिप्रं चिन्तितार्थानवाप्स्यथ ॥ १३ ॥

tadetat pravadamyadya laksminamasahasrakam । var tadetadvo dadamadya
yoginah pathata ksipram cintitarthanavapsyatha ॥ 13 ॥

गार्ग्य उवाच-

सनत्कुमारोयोगीन्द्र इत्युक्त्वा स दयानिधिः । var सनत्कुमार
अनुगृह्य ययौ क्षिप्रं तांश्च द्वादशयोगिनः ॥ १४ ॥

sanatkumaroyogindra ityuktva sa dayanidhih । var sanatkumara
anugrhya yayau ksipram tamsca dvadasayoginah ॥ 14 ॥

तस्मादेतद्रहस्यञ्च गोप्यं जप्यं प्रयत्नतः ।
अष्टम्यां च चतुर्दश्यां नवम्यां भृगुवासरे ॥ १५ ॥

tasmadetadrahasyanca gopyam japyam prayatnatah ।
astamyam ca caturdasyam navamyam bhrguvasare ॥ 15 ॥

पौर्णमास्याममायां च पर्वकाले विशेषतः ।
जपेद्वा नित्यकार्येषु सर्वान्कामानवाप्नुयात् ॥ १६ ॥

paurnamasyamamayam ca parvakale visesatah ।
japedva nityakaryesu sarvankamanavapnuyat ॥ 16 ॥

॥ इति श्रीस्कन्दपुराणे सनत्कुमारसंहितायां
लक्ष्मीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ iti sriskandapurane sanatkumarasamhitayam
laksmisahasranamastotram sampurnam ॥

 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply