Marakatha Sri Lakshmi Ganpati Suprabhatam

 

॥ मरकत श्री लक्ष्मी गणपति सुप्रभातम् ॥

श्रीमन्मनोज्ञ निगमागमवाक्यगीत
श्रीपार्वतीपरमशंभुवरात्मजात ।
श्रीसत्यवाङ्मरकतोल्लसदात्मपूत
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १ ॥

śrīmanmanōjña nigamāgamavākyagīta
śrīpārvatīparamaśaṁbhuvarātmajāta |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 1 ||

Meaning: Srimanmanojna Nigamagamavakyageet
You are the son of Śrī Parvatī, the Supreme Lord Śambhu.
Sri Satyavaṅmarakatollasadatmapūta
O Lord of Lakshmi Ganesha, good morning to you.


श्रीवत्सदुग्धमयसागरपूर्णचन्द्र
व्याख्येयभक्तसुमनोर्चितपादपद्म ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभूष
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २ ॥

śrīvatsadugdhamayasāgarapūrṇacandra
vyākhyēyabhaktasumanōrcitapādapadma |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 2 ||

Meaning: Srivatsadugdhamayasagarapurnachandra
The lotus feet of the devotees worshiped by the flowers of the explanation.
Sri Satyavanmarakatollasadatmabhusha
O Lord of Lakshmi Ganesha, good morning to you.


सृष्टिस्थितिप्रलयकारणकर्मशील
अष्टोत्तराक्षरमनूद्भवमन्त्रलोल ।
श्रीसत्यवाङ्मरकतोल्लसदात्मखेल
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ३ ॥

sr̥ṣṭisthitipralayakāraṇakarmaśīla
aṣṭōttarākṣaramanūdbhavamantralōla |
śrīsatyavāṅmarakatōllasadātmakhēla
lakṣmīgaṇēśa bhagavan tava suprabhātam || 3 ||

Meaning: active in the cause of creation, existence and annihilation
The eight-and-a-half-syllable Manudbhavamantralol.
Sri Satyavanmarakatollasadatmakhela
O Lord of Lakshmi Ganesha, good morning to you.


कष्टप्रनष्ट परिबाधित भक्त रक्ष
इष्टार्थदान निरतोद्यमकार्यदक्ष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मपूत
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ४ ॥

kaṣṭapranaṣṭa paribādhita bhakta rakṣa
iṣṭārthadāna niratōdyamakāryadakṣa |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 4 ||

Meaning: Protect the troubled and disturbed devotee
He is skilled in giving the desired results and is constantly enterprising.
Sri Satyavaṅmarakatollasadatmapūta
O Lord of Lakshmi Ganesha, good morning to you.


श्रीव्यासभारतविलेखनकार्यदीक्षा
दक्षाभिरक्षण विचक्षणदीप्तिहस्त ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ५ ॥

śrīvyāsabhāratavilēkhanakāryadīkṣā
dakṣābhirakṣaṇa vicakṣaṇadīptihasta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 5 ||

Meaning: Sri Vyasa Bharatavilekhankaryadiksha
Dakṣabhirakṣana vichakṣanadiptihasta.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


ध्यानात्मभक्तजनताहृदयाभिराम
श्रीनामपूरितसहस्रसुनामधाम ।
श्रीसत्यवाङ्मरकतोल्लसदात्मसीम
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ६ ॥

dhyānātmabhaktajanatāhr̥dayābhirāma
śrīnāmapūritasahasrasunāmadhāma |
śrīsatyavāṅmarakatōllasadātmasīma
lakṣmīgaṇēśa bhagavan tava suprabhātam || 6 ||

Meaning: Dhyanaatmabhaktajanatahridayabhiram
Śrīnāmapurītasahasrasunāmadhāma.
Sri Satyavanmarakatollasadatmaseem
O Lord of Lakshmi Ganesha, good morning to you.


वैधातृवर्धितचराचरलोकपाल
आवाहनात्मकसुकृत्यकलापतोष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ७ ॥

vaidhātr̥vardhitacarācaralōkapāla
āvāhanātmakasukr̥tyakalāpatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 7 ||

Meaning: Vaidhatrivardhitacharacharalokapala
satisfaction of the art of appealing good deeds.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


विश्वंभरातलसुखासनसन्निविष्ट
विश्वप्रशान्तिपरिरक्षणकर्मतुष्ट ।
श्रीसत्यवाङ्मरकतोल्लसदात्महृष्ट
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ८ ॥

viśvaṁbharātalasukhāsanasanniviṣṭa
viśvapraśāntiparirakṣaṇakarmatuṣṭa |
śrīsatyavāṅmarakatōllasadātmahr̥ṣṭa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 8 ||

Meaning: Visvambharatalasukhasanasannivistha
satisfied with the task of protecting world peace.
Sri Satyavaṅmarakatollasadātmahṛṣṭa
O Lord of Lakshmi Ganesha, good morning to you.


गङ्गादिपुण्यमयवारितरङ्गसिक्त
स्वीयाङ्घ्रिसारसयुगप्रविलासदेह ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ९ ॥

gaṅgādipuṇyamayavāritaraṅgasikta
svīyāṅghrisārasayugapravilāsadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 9 ||

Meaning: soaked in the waves of the Ganges and other holy waters
His own feet, the swan’s age, the luxurious body.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


हस्तद्वयाम्बुरुहलोलनवार्घ्यनीर
स्वच्छप्रभाप्रविलसन्मुखचन्द्रबिम्ब ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १० ॥

hastadvayāmburuhalōlanavārghyanīra
svacchaprabhāpravilasanmukhacandrabimba |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 10 ||

Meaning: Two-handed lotus-rolling arghya-water
The moon’s face was shining with clean light.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


बिम्बाधरस्पृगमलामृतपूरिताम्बु
स्वीकार राजित वराचमनीयशोभ ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ ११ ॥

bimbādharaspr̥gamalāmr̥tapūritāmbu
svīkāra rājita varācamanīyaśōbha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 11 ||

Meaning: Bimbadharsprugamalaamritapuritambu
Acceptance decorated with beautiful washable beauty.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


पञ्चामृतामलफलोदक सम्प्रपूर्ण
स्नानोपचारपरितोषितमानसाब्ज ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १२ ॥

pañcāmr̥tāmalaphalōdaka samprapūrṇa
snānōpacāraparitōṣitamānasābja |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 12 ||

Meaning: Complete with five nectars and fruits
The lotus of the mind satisfied with the bath and treatment.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


दिग्वस्त्रराजपरिधानितदिव्यदेह
दृग्वासिताखिलफलप्रविभासमान ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १३ ॥

digvastrarājaparidhānitadivyadēha
dr̥gvāsitākhilaphalapravibhāsamāna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 13 ||

Meaning: Divine body dressed in royal robes of the directions
The scent of all fruits shines brightly.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


सौगन्ध्यजाल हरिचन्दनदिग्धदिव्य
प्रोद्भासितामलतनूविभवैकरम्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १४ ॥

saugandhyajāla haricandanadigdhadivya
prōdbhāsitāmalatanūvibhavaikaramya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 14 ||

Meaning: fragrant network green sandalwood smeared divine
She was illuminated by the power of her immaculate body.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


स्वच्छप्रभासित वराक्षतराजवर्षि
व्याकर्षणीय रुचिराङ्गविलोकनीय ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १५ ॥

svacchaprabhāsita varākṣatarājavarṣi
vyākarṣaṇīya rucirāṅgavilōkanīya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 15 ||

Meaning: Clean-shining boar-incense royal rain
It’s attractive and beautiful to look at.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


नानासुगन्ध वरधूपित धूपराज
द्विख्यातमौलिलसदार्षसुतत्त्वदेह ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १६ ॥

nānāsugandha varadhūpita dhūparāja
dvikhyātamaulilasadārṣasutattvadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 16 ||

Meaning: Various fragrant incense burners
The body of the essence of the son of the famous Maulila Sadarṣa.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


गाढान्धकारपरिमार्जनदिव्यतेजो
लास्यत्प्रदीपरुचिमद्वरतत्त्वभास ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १७ ॥

gāḍhāndhakāraparimārjanadivyatējō
lāsyatpradīparucimadvaratattvabhāsa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 17 ||

Meaning: Divine light wiping out the darkness
The light of the lamp was the taste of the gift of the essence.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


सर्वर्तुसंफलितकोटिफलप्रवृष्टि
भ्राजन्निवेदन विनोदन कर्ममोद ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १८ ॥

sarvartusaṁphalitakōṭiphalapravr̥ṣṭi
bhrājannivēdana vinōdana karmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 18 ||

Meaning: All-season-successful millions of fruits shower
Brightness, request, entertainment, and pleasure of action.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you


पूगीफलादिक सुगन्धविलासहास
द्रव्यात्मताम्बुलिकसेवनकर्मतोष ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ १९ ॥

pūgīphalādika sugandhavilāsahāsa
dravyātmatāmbulikasēvanakarmatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 19 ||

Meaning: bean fruit and other fragrant delights
Satisfaction with material self-consumption and action.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


श्रेष्ठप्रदक्षिण सुकर्मकलापमग्न
संसेवकावलि सुरक्षणकार्यलीन ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २० ॥

śrēṣṭhapradakṣiṇa sukarmakalāpamagna
saṁsēvakāvali surakṣaṇakāryalīna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 20 ||

Meaning: The best circumnavigation is immersed in good deeds
Engaged in the security of the server.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


नीराजिताखिलसुगन्धसुवस्तुजाल
प्रोद्भासदीपवरकान्तिविलासदीप्त ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २१ ॥

nīrājitākhilasugandhasuvastujāla
prōdbhāsadīpavarakāntivilāsadīpta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 21 ||

Meaning: Neerajitakhilasugandhasuvastujala
Prodbhasadeepavarkantivilasadipta.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


दूर्वाशमीमरुवकार्जुनजाजिबिल्व
दत्तूरचूततुलसीवरपत्रसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २२ ॥

dūrvāśamīmaruvakārjunajājibilva
dattūracūtatulasīvarapatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 22 ||

Meaning: Durvashamimaruvakarjunajajibilva
Datturchutatulasivarapatrasevya.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


माचीसुदाडिमवरार्कसगण्डकीय
प्रख्यातविष्णुमयकान्तसुपत्रसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २३ ॥

mācīsudāḍimavarārkasagaṇḍakīya
prakhyātaviṣṇumayakāntasupatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 23 ||

Meaning: Machisudadimvararkasgandakiya
The famous Vishnumayakantasupatrasevya.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


श्रीसिन्धुवारसुमनोर्चितदेवदारु
संवासभासकरवीरदलैकसेव्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २४ ॥

śrīsindhuvārasumanōrcitadēvadāru
saṁvāsabhāsakaravīradalaikasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 24 ||

Meaning: Srisindhuvarasumanorchitadevadaru
Sanvasabhasakaraveerdalakasevya.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


अश्वत्थदिव्यबदरीबृहतीसमञ्चत्
दिव्यापमार्गिक वनस्पति पत्रपूज्य ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २५ ॥

aśvatthadivyabadarībr̥hatīsamañcat
divyāpamārgika vanaspati patrapūjya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 25 ||

Meaning: Ashvatthadivyabadribrihatisamanchat
Divyapamargic plant leaf worshipped.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


ओङ्कारपूर्णभगवन्नुतिपाठगम्य
श्रीकारभावितमनोहरदिव्यरूप ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २६ ॥

ōṅkārapūrṇabhagavannutipāṭhagamya
śrīkārabhāvitamanōharadivyarūpa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 26 ||

Meaning: Omkarapurnabhagavannutipathagamya
Srikarabhavitamanoharadivyarupa.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


दैनन्दिनोन्नयनचन्द्रकलात्मरूप
प्राञ्चत्सुवर्णमणिरत्नरुचिप्रभास ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभूष
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २७ ॥

dainandinōnnayanacandrakalātmarūpa
prāñcatsuvarṇamaṇiratnaruciprabhāsa |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 27 ||

Meaning: Daily-rising moon-art self-form
Pranchatsuvarnamaniratnaruciprabhas.
Sri Satyavanmarakatollasadatmabhusha
O Lord of Lakshmi Ganesha, good morning to you.


श्रीमोतुकूरुवरवम्शजसत्यशास्त्रि
स्वान्ताम्बुजातवरपूजनकर्ममोद ।
श्रीसत्यवाङ्मरकतोल्लसदात्मभास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २८ ॥

śrīmōtukūruvaravamśajasatyaśāstri
svāntāmbujātavarapūjanakarmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 28 ||

Meaning: Sri Motukuruvaravanshajasatyashastri
Swantambhujatavarapujanakarmamoda.
Sri Satyavanmarakatollasadatmabhasa
O Lord of Lakshmi Ganesha, good morning to you.


श्रीमन्नटेश्वरकवीश्वर सम्प्रणीत
श्रीसुप्रभातकविताभरणप्रबोध ।
श्रीसत्यवाङ्मरकतोल्लसदात्महास
लक्ष्मीगणेश भगवन् तव सुप्रभातम् ॥ २९ ॥

śrīmannaṭēśvarakavīśvara sampraṇīta
śrīsuprabhātakavitābharaṇaprabōdha |
śrīsatyavāṅmarakatōllasadātmahāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 29 ||

Meaning: Compiled by Sriman Nateshwara Kavishwara
Sri Suprabhatakavitabharanaprabhoda.
Sri Satyavanmarakatollasadatmahasa
O Lord of Lakshmi Ganesha, good morning to you.


इति श्री मरकत लक्ष्मीगणपति सुप्रभातम् सम्पूर्णम् ॥

iti śrī marakata lakṣmīgaṇapati suprabhātam sampūrṇam ||

Meaning: This is the complete Sri Marakata Lakshmi Ganapati Suprabhatam.


 

Alisha Chandel

More Interesting Articles on Hinduism For You

Leave a Reply